SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [२], मूलं [१६], नियुक्ति: [४४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति: celeroesese प्रत सूत्रांक ||१६|| खात्मतां उप-सामीप्येन यान्ति–गच्छन्ति, तत्सहनाच भिक्षोः शून्यागारगतस्य नीराजितवारणस्येव शीतोष्णादिजनिता उप-10 IS सर्गाः सुसहा एव भवन्तीति भावः ॥ १६॥ पुनरप्युपदेशान्तरमाहNउवणीयतरस्स ताइणो, भयमाणस्स विविक्कमासणं। सामाइयमाहु तस्स जं, जो अप्पाण भएण दसए॥ उसिणोदगतत्तभोइणो,धम्मट्ठियस्स मुणिस्सहीमतो। संसग्गि असाहुराइहिं,असमाहीउ तहागयस्सवि उप-सामीप्येन नीतः-प्रापितो ज्ञानादावात्मा येन स तथा अतिशयेनोपनीत उपनीततरस्तस्य, तथा 'तापिन:' परात्मो-|| पकारिणः त्रायिणो वा- सम्यक्पालकस्य, तथा 'भजमानस्य' सेवमानस्य 'विविक्तं' खीपशुपण्डकविवर्जितम् आस्यते-स्थी। यते यस्मिमिति तदासन-वसत्यादि, तस्वम्भूतस्य मुनेः 'सामायिक' समभावरूपं सामायिकादिचारित्रमाहुः सर्वज्ञाः, 'यदू'। यस्मात् ततवारित्रिणा प्राग्व्यवस्थितखभावेन भाव्य, यश्चात्मानं 'भये' परिषहोपसर्गजनिते'न दर्शयेत्' तदीने भवेत् तस्य 8 सामायिकमाहुरिति सम्बन्धनीयं ।। १७ ॥ किञ्च-मुनेः 'उष्णोदकतप्तभोजिनः' त्रिदण्डोत्तोष्णोदकभोजिनः, यदिवा-- उष्णं सन्न शीतीकुर्यादिति तप्तग्रहणं,तथा श्रुतचारित्राख्ये धर्मे स्थितस्य 'हीमतोति ही:-असंयम प्रति लज्जा तद्वतोऽसंयमजुगुप्सावत इत्यर्थः, तस्यैवम्भूतस्य मुने राजादिभिः सार्द्ध यः 'संसर्गः' सम्बन्धोऽसावसाधुः अनर्थोदयहेतुखात् 'तथागतस्यापि' यथोक्तानुष्ठायिनोऽपि राजादिसंसर्गवशाद् 'असमाधिरेव' अपध्यानमेव स्यात् , न कदाचित् खाध्यायादिकं भवेदिति ॥१८॥ परिहार्यदोषप्रदर्शनेन अधुनोपदेशाभिधित्सयाऽऽह दीप अनुक्रम esesereeseseseaeseseedeeoceaeser [१२६] a urary.com ~135~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy