SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [२], मूलं [१८], नियुक्ति: [४४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||१८|| ॥६६॥ दीप सूत्रकृताङ्ग अहिगरणकडस्स भिक्खुणो, वयमाणस्स पसज्झ दारुणं अट्टे परिहायती बहु, अहिगरणं न करेज पंडिएरवैतालीशीलासा याध्य० सीओदर्ग पडि दुगुछिणो, अपडिण्णस्स लवावसैप्पिणो। चार्षीय उद्देशः २ चियुतं सामाइयमाहु तस्स जं, जो गिहिमत्तेऽसणं न भुंजती ॥ २०॥ 18 अधिकरणं-कलहस्तत्करोति तच्छीलश्चेत्यधिकरणकरः तस्यैवम्भूतस्य भिक्षोः तथाधिकरणकरी दारुणां वा भयानका वा 'प्रसव प्रकटमेव वाचं मुक्तः सतः 'अर्थो मोक्षः तत्कारणभूतो वा संयमः स बहु 'परिहीयते' ध्वंसमुपयाति, इदमुक्त भवति-बहुना कालेन यदर्जितं विप्रकृष्टेन तपसा महत्पुण्यं तत्कलहं कुर्वतः परोपघातिनी च वाचं अवतः तत्क्षणमेव ध्वंसमुपयाति, तथाहि-जं अजियं समीखल्लयहिं तवनियमबभमइएहिं । मा हु तयं कलहंता छडेअह सागपत्तेहिं ॥१॥ इत्येवं मला मनागप्यधिकरणं न कुर्यात् 'पण्डितः' सदसद्विवेकीति ।।१९।। तथा शीतोदकम् -अप्रासुकोदकं तत्प्रति जुगुप्सकस्यापासुको-18 | दकपरिहारिणः साधोः न विद्यते प्रतिज्ञा-निदानरूपा यस्य सोअतिज्ञोऽनिदान इत्यर्थः,लवं-कर्म तसात् अवसप्पिणोत्ति|अवसर्पिणः यदनुष्ठानं कर्मपन्धोपादानभूतं तत्परिहारिण इत्यर्थः, तस्यैवम्भूतस्य साधोर्यसाद यत् 'सामायिक' समभावलक्षण ॥६६॥ |माहुः सर्वज्ञाः, यश्च साधुः 'गृहमात्रे' गृहखभाजने कांस्यपात्रादौ न भुते तस्य च सामायिकमाहुरिति संबन्धनीयमिति ॥२०॥8॥ किश्च नीओदपहि० । २ सुकि । ३ यदर्जित कष्टैः (समीपप्रैः) तपोनियमनावर्यमयैः । मा तत् कल दयन्तः स्याट शाकपौः ॥१॥ अनुक्रम [१२८] eeeeserte.. ~136~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy