________________
आगम
(०२)
प्रत
सूत्रांक
||१४||
दीप
अनुक्रम [१२४]
सूत्रकृताङ्ग शीलाङ्का
चाय
चियुतं
1184 11
“सूत्रकृत्”
अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ २ ], उद्देशक [२] मूलं [१४], निर्युक्तिः [४४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[०२], अंग सूत्र [०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
-
अक्रादिभिः परीषहोपसर्वैरक्षुभ्यन् 'समविषमाणि' शयनासनादीन्यनुकूल प्रतिकूलानि 'मुनिः' यथावस्थितसंसारस्वभाववेत्ता सम्यग् - अरक्तद्विष्टतयाऽधिसहेत, तत्र च शून्यगृहादौ व्यवस्थितस्य तस्य चरन्तीति चरका दंशमशकादयः अथवापि 'भैरवा' भयानका रक्षः शिवादयः अथवा तत्र सरीसृपाः स्युः भवेयुः, तत्कृतांथ परीपहान् सम्यक् अधिषहेतेति ॥ १४ ॥ साम्प्रतं त्रिविधोपसर्गाधि सहनमधिकृत्याह -
तिरिया मणुया य दिवगा, उवसग्गा तिविहाऽहियासिया। लोमादीयं ण हारिसे, सुन्नागारगओ महामुणी णो अभिकखेज जीवियं, नोऽविय पूयणपत्थए सिया। अब्भत्थमुविंति भेरवा, सुन्नागारगयस्स भिक्खुणो
'तैरयाः ' सिंहव्याघ्रादिकृताः तथा 'मानुषा' अनुकूल प्रतिकूलाः सत्कारपुरस्कारदण्डकशाताडनादिजनिताः, तथा 'दिव्वगा इति व्यन्तरादिना हास्यप्रद्वेषादिजनिताः, एवं त्रिविधानप्युपसर्गान् 'अधिसहेत' नोपसगैर्विकारं गच्छेत्, तदेव दर्शयति - 'लोमादिकमपि न हवेंत्' भयेन रोमोद्गममपि न कुर्यात्, यदिवा-एवमुपसर्गास्त्रिविधा अपि 'अहियासिय'ति अधिसोढा भवन्ति यदि रोमोद्गमादिकमपि न कुर्यात्, आदिग्रहणात् दृष्टिमुखविकारादिपरिग्रहः, शून्यागारगतः, शून्यगृहव्यवस्थितस्य चोपलक्षणार्थत्वात् पितृवनादिस्थितो वा 'महामुनिः' जिनकल्पिकादिरिति ॥ १५ ॥ किञ्च स तैभैरवैरुपसर्गेरुदीर्णेस्तोतुद्यमानोऽपि जीवितं न अभिकाङ्क्षत, जीवितनिरपेक्षेणोपसर्गः सोढव्य इति भावः, न चोपसर्गसहनद्वारेण 'पूजाप्रार्थकः' प्रकर्षाभिलाषी 'स्यात्' भवेत्, एवं च जीवितपूजानिरपेक्षेणासकृत् सम्यक सहयमाणा भैरवा-भयानकाः शिवापिशाचादयोऽभ्यस्तभावं
For Parts Only
~134~
testeesesesese
२ बैताली
याध्य०
उद्देशः २
॥ ६५ ॥