SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [२], मूलं [१२], नियुक्ति: [४४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||१२|| कुर्यात् , तथा आसनेऽपि व्यवस्थितोऽपि रागद्वेषरहित एव तिष्ठेत् , एवं शयनेऽप्येकाक्येव 'समाहितः धर्मादिध्यानयुक्त | 'स्यात्' भवेत् , एतदुक्तं भवति-सर्वास्वप्यवस्थासु चरणस्थानासनशयनरूपासु रागद्वेषविरहात समाहित एव स्वादिति, तथा ॥ भिक्षणशीलो भिक्षु: उपधान-तपस्तत्र वीर्य यस्य स उपधानवीर्यः-तपखनिगृहितबलवीर्य इत्यर्थः, तथा 'वाग्गुप्तः || सुपर्यालोचिताभिधायी 'अध्यात्म' मनः तेन संवृतो भिक्षुर्भवेदिति ॥१२॥ किश्चणो पीहेण यावपंगुणे, दारं सुन्नघरस्स संजए। पुटे ण उदाहरे वयं, ण समुच्छे णो संथरे तणं ॥१३॥ जत्थऽत्थमिए अणाउले, समविसमाई मुणीऽहियासए । चरगा अदुवावि भेरवा, अदुवा तत्थ सरीसिवा सिया ॥ १४ ॥ | केनचिच्छयनादिनिमित्तेन शून्यगृहमाश्रितो भिक्षुः तस्य गृहख द्वारं कपाटादिनान स्थगयेनापि तथालयेत् , यावत् 'न याव-18 पंगुणे'त्ति नोद्घाटयेत् , तत्रस्थोऽन्यत्र वा केनचिद्धर्मादिक मार्ग वा पृष्टः सन् सावद्यां वाचं 'नोदाहरेत्' न घूयात, आभि| ग्रहिको जिनकल्पिकादिनिरवद्यामपि न घूयात , तथा 'न समुच्छिन्द्यात्' तृणानि कनवरं च प्रमार्जनेन नापनयेत, नापि शय|नार्थी कश्चिदाभिग्राहिक: 'तृणादिकं संस्तरेत्' तृणैरपि संस्तारकं न कुर्यात् , किं पुनः कम्बलादिना?, अन्यो वा शुपिरतणं न | संस्तरेदिति ॥ १३ ॥ तथा भिक्षुर्यत्रैवास्तमुपैति सविता तत्रैव कायोत्सर्गादिना तिष्ठतीति यत्रास्तमितः, तथाऽनाकुलः समुद्रव प्राशनोऽपिः शयनादिसमुच्चयाय अयं तूस्थानादिसमुच्चयाय । 700003039292900003009 दीप अनुक्रम [१२२] ye ~133~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy