SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [२], मूलं [११], नियुक्ति: [४४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सुत्रांक सूत्रकृताङ्ग शीलाका- चायित्त्तियुतं ||११| महयं पलिगोव जाणिया, जावि य वंदणपूयणा इह। सुहमे सल्ले दुरुद्धरे, विउमंता पयहिज संथवं ॥ ११॥18|२ वैतालीएगे चरे(र) ठाणमासणे, सयणे एगे(ग)समाहिए सिया। भिक्खू उवहाणवीरिए,वइगुत्ते अज्झत्तसंवुडो१२|| याध्य उद्देशः २ ___ 'महान्तं' संसारिणां दुस्त्यजलान्महता वा संरम्भेण परिगोपणं परिगोपः द्रव्यतः पङ्कादि: भावतोऽभिष्वङ्गः तं 'ज्ञात्वा खरूपतः तद्विपाकतो वा परिच्छिद्य याऽपि च प्रव्रजितस्य सतो राजादिभिः कायादिभिर्वन्दना वखपात्रादिभिश्व पूजना तां 8 च 'इह' अस्मिन् लोके मौनीन्द्रे वा शासने व्यवस्थितेन कर्मोपशमजं फलमित्येवं परिज्ञायोत्सेको न विधेयः, किमिति', यतो|8| गर्वात्मकमेतत्सूक्ष्मं शल्यं वर्तते, मूक्ष्मताच 'दुरुद्धर' दुःखेनोद्धर्तुं शक्यते, अतः 'विद्वान् सदसद्विवेकज्ञस्तंचावत् 'संस्तव परिचयमभिष्वङ्गं परिजह्यात्' परित्यजेदिति । नागार्जुनीयास्तु पठन्ति-"पलिमंथ महं वियाणिया, जाविय बंदणपूयणा | इहं । सुहुमं सल्लं दुरुद्धर, तंपि जिणे एएण पंडिए ॥१॥" अस्य चायमर्थः साधोः खाध्यायध्यानपरस्सैकान्तनिःस्पृहस्स। | योऽपि चार्य परैः वन्दनापूजनादिकः सत्कारः क्रियते असावपि सदनुष्ठानस्य सद्तेर्वा महान् पलिमन्धो-विमः, आस्तां ताव| च्छन्दादिबभिष्वङ्गः, तमित्येवं परिज्ञाय तथा सूक्ष्मशल्यं दुरुद्धरं च अतस्तमपि 'जयेद्' अपनयेत् पण्डितः 'एतेन' वक्ष्यमाणे| नेति ॥ ११ ॥ 'एकः' असहायो ग्यत एकैल्लविहारी भावतो रागद्वेषरहितवरेत् , तथा 'स्थान' कायोत्सगोंदिकम् एक एव | दीप अनुक्रम [१२१] ॥६४॥ i १ आतां तावत् प्रतं तावत् प्र० । २ पलिमन्य (वि) महान्तं विज्ञाय याऽपिच बन्दनापूजनेह । सूक्ष्म पाल्यं दुरुधरं, वदपि गयेदेतेन पंडितः ॥1॥ प्राकृते खार्थे लालबागमे एकात इति जाने प्रसिद्धत्वादनुकरणमेतत् । ~132~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy