________________
आगम
(०२)
प्रत
सूत्रांक
||१३||
दीप
अनुक्रम [८]
“सूत्रकृत्” - अंगसूत्र - २ (मूलं + निर्युक्तिः + वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [ १ ], उद्देशक [४] मूलं [१३], निर्युक्ति: [३५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[०२], अंग सूत्र [०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
सूत्रकृताङ्ग शीलाङ्का
भिज्ञो मुनिः सदा 'विचिए 'ति विवेचयेद् - आत्मनः पृथकुर्यादित्यर्थः । ननु चान्यत्रागमे क्रोध आदानुपन्यस्यते, तथा क्षपकश्रेप्यामांरूढो भगवान् क्रोधादीनेव संज्वलनान् क्षपयति, तत् किमर्थमागमप्रसिद्धं क्रममुपादौ मानस्योपन्यास इति ?, अत्रोच्यते, चार्ययह माने सत्यवश्यंभावी क्रोधः क्रोधे तु मानः स्वाद्वा न बेत्यस्यार्थस्य प्रदर्शनायान्यथाक्रमकरणमिति ||१२|| तदेवं मूलगुणानुत्तरतियुतं ४ गुणाँवोपदर्थ्याधुना सर्वोपसंहारार्थमाह-तुरवधारणे, पञ्चभिः समितिभिः समित एव साधुः, तथा प्राणातिपातादिपञ्चमहात्र४] तोपेतखात्पञ्चप्रकार संवरसंवृतः, तथा मनोवाक्कायगुप्तिगुप्तः, तथा गृहपाशादिषु सिता - बद्धाः अवसक्ता गृहस्थास्तेष्वसितः -- अनवबद्धस्तेषु मूच्छमकुर्वाणः पङ्काधारपङ्कजवत्चत्कर्मणाऽदिद्यमानो भिक्षुः- भिक्षणशीलो भावभिक्षुः 'आमोक्षाय' अशेषकर्मापगमलक्षणमोक्षार्थं परि-समन्तात् बजेः- संयमानुष्ठानरतो भवेस्त्वमिति विनेयस्योपदेशः । इति अध्ययनसमाप्तौ ब्रवीमीति गणघर एवमाह, यथा तीर्थकृतोक्तं तथैवाहं ब्रवीमि न स्वमनीषिकयेति । गतोऽनुगमः, साम्प्रतं नयास्तेषामयमुपसंहार : “संवेसिंपि नयाणं बहुविघव सवयं निसामित्ता । तं सवणयविशुद्धं जं चरणगुणडिओ साहू ॥ १ ।। ।। १३ ।। ८८ ।। इति सूत्रकृताशे समयाख्यं प्रथमाध्ययनं समाप्तम् ॥
॥ ५२ ॥
Internationa
१ प्रकर्षः २ सर्वेषामपि नयानां बहुविधवन्यतां निशम्य तत्सर्वनय विशुद्धं वचरणगुण (किवाज्ञान ) स्थितः साधुः ॥ १ ॥
For Penal Praise Only
अत्र प्रथम-श्रुतस्कंधस्य 'समय' आख्यम् प्रथम अध्ययन समाप्तम्
~108~
१ समया ०
उद्देशः ४ मूलोत्तरगुणपालन
॥ ५२ ॥
www.andrary or