SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [-], मूलं [१३...], नियुक्ति: [३६] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः । ॥ अथ द्वितीयाध्ययनस्य प्रथमोद्देशकः प्रारभ्यते ॥ प्रत सूत्रांक ||१३|| दीप उक्तं समयाख्यं प्रथममध्ययन, साम्प्रतं वैतालीयाख्यं द्वितीयमारभ्यते, अस्स चायमभिसंबन्धः-इहानन्तराध्ययने स्वसमय-18 गुणाः परसमयदोपाथ प्रतिपादिताः, तांध ज्ञात्वा यथा कर्म विदार्यते तथा बोधो विधेय इत्यनेन संबन्धेनाऽऽयातस्यास्वाध्ययन18 स्वोपक्रमादीनि चत्वार्यनुयोगद्वाराणि भणनीयानि, तत्राप्युपक्रमान्तर्गतोऽधिकारो द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिका कारच, तबाध्ययनार्थाधिकारः प्रागेव नियुक्तिकारेणाभाणि-'णाऊण बुज्झणा चेवे'त्यनेन गाथाद्वितीयपादेनेति, उद्देशार्थाधि-IN कारं तु स्वत एव नियुक्तिकार उत्तरत्र वक्ष्यति, नामनिष्पन्नं तु निक्षेपमधिकृत्य नियुक्तिकदाह यालियंमि वेयालगो य वेयालणं वियालणियं । तिनिवि चउक्तगाई बियालओ एस्थ पुण जीवो ॥३६॥ IRI तत्र प्राकृतशैल्या यालियमिति ‘ह विदारणे इत्यस्य धातोत्रिपूर्वस्य छान्दसखात् भावे पवुलप्रत्ययान्तरण विदारकमिति क्रिया-18|| वाचकमिदमध्ययनाभिधानमिति, सर्वत्र च क्रियायामेतत्रयं सन्निहितं, तद्यथा-कर्ता करणं कर्म चेति, अतस्तदर्शयति-विदारको विदारणं विदारणीयं च, तेषां त्रयाणामपि नामसापनाद्रव्यभावभेदाचतुर्दा निक्षेपेण त्रीणि चतुष्ककानि द्रष्टव्यानि, अत्र च नामस्थापने क्षुष्णे, द्रव्यविदारको यो हि द्रव्यं काष्ठादि विदारयति, भावविदारकस्तु कर्मणो विदार्यत्वात् नोआगमतो जीव-19 विशेषः, साधुरिति ॥ ३६ ।। करणमधिकृत्याऽऽह अनुक्रम [८८] अत्र दवितीयं 'वैतालीय' नामक अध्ययनं आरब्धं प्रथम एवं द्वितीय-अध्ययनस्य अभिसंबंधम्, वेयालीय शब्दस्य व्याख्या, ~109~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy