SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ॥१०॥ दीप अनुक्रम [८५] सूत्रकृताङ्गं शीलाङ्काचाय चियुतं ॥ ५१ ॥ “सूत्रकृत्” - अंगसूत्र - २ (मूलं + निर्युक्तिः + वृत्ति:) श्रुतस्कंध [१.], अध्ययन [ १ ], उद्देशक [४] मूलं [१०], निर्युक्ति: [३५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[०२], अंग सूत्र [०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः अपि च- 'सर्वे' जन्तव आक्रान्ता अभिभूता दुःखेन - शारीरमान सेना सातोदयेन दुःखाक्रान्ताः सन्तोऽन्यथावस्थाभाजो लभ्यन्ते, अतः सर्वेऽपि ते यथाहिंसिता भवन्ति तथा विधेयं । यदिवा- सर्वेऽपि जन्तवः 'अकान्तम्' अनभिमतं दुःखं येषां तेऽकान्त| दुःखाः चशब्दात् प्रियसुखाश्र, अतस्तान् सर्वान् न हिंस्यादित्यनेन चान्यथातदृष्टान्तो दर्शितो भवत्युपदेशञ्च दत्त इति ॥ ९ ॥ किमर्थं सच्चान् न हिंस्यादित्याह – खुरवधारणे, एतदेव 'ज्ञानिनो' विशिष्टविवेकवतः 'सारं' न्याय्यं यत् कञ्चन प्राणिजातं स्थावरं जङ्गमं वा 'न हिनस्ति' न परितापयति, उपलक्षणं चैतत् तेन न मृषा ब्रूयान्नादत्तं गृह्णीयान्नात्रह्माऽऽसेवेत न परिग्रहं परिगृह्णीयात्र नक्तं भुञ्जीतेत्येतज्ज्ञानिनः सारं यन्न कर्माश्रवेषु वर्तत इति । अपि च-अहिंसया समता अहिंसासमता तां चैतावद्विजानीयात् यथा मम मरणं दुःखं चात्रियमेवमन्यस्यापि प्राणिलोकस्येति, एवकारोऽवधारणे, इत्येवं साधुना ज्ञानवता प्राणिनां परितापनाऽपद्रावणादि न विधेयमेवेति ॥ १० ॥ एवं मूलगुणानभिधायेदानीमुत्तरगुणानभिधातुकाम आह सिए य विगयेगेही, आयाणं सं ( सम्म) रक्खएँ । चरिआसणसेज्जासु, भत्तपाणे अ अंतसों ॥ ११ ॥ एतेहिं तिहिं ठाणेहिं, संजए सततं मुणी । उक्कसं जलणं णूमं, मज्झत्थं च विचिए ॥ १२ ॥ समिए उ सया साहु, पंचसंवरसंवुडे । सिएहि असिए भिक्खू, आमोक्खाय परिवएजासि ॥१३॥त्तिबेमि॥ १ विनयगीय प्र० २ आयाणीयं सरक्लए चू० Ecatur International For Parts Only ~ 106~ १ समया० उद्देशः ४ लोकवाद - निरासः ॥ ५१ ॥
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy