SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [१] उद्देशक [४], मूलं [८], नियुक्ति: [३५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||८|| स्वात् , तसात्सर्वज्ञत्वमेष्टव्यं । तथा यदुक्तं-'स्वापपोधविभागेन परिमितं जानाती'त्येतदपि सर्वजनसमानले यत्किश्चिदिति । यदपि च कश्चिदुच्यते-यथा 'ब्रह्मणः खनावबोधयोलोकस्य प्रलयोदयौ भवत' इति, तदप्ययुक्तिसंगतमेव, प्रतिपादितं चैतत प्रागेवेति न प्रतन्यते । न चात्यन्तं सर्वजगत उत्पादविनाशी विद्यते 'न कदाचिदनीदृशं जगदिति वचनात् । तदेवमनन्तादिकं ! लोकवादं परिहत्य यथावस्थितवस्तुस्वभावाविर्भावनं पश्चार्द्धन दर्शयति-ये केचन त्रसाः स्थावरा वा तिष्ठन्त्यसिन् संसारे तेषां खकर्मपरिणत्याऽस्त्यसौ पर्यायः 'अंजू' इति प्रगुणोऽव्यभिचारी तेन पर्यायेण खकर्मपरिणतिजनितेन ते त्रसाः सन्तः स्थावराः संपद्यन्ते स्थावरा अपि च त्रससमभुवते तथा त्रसाखसखमेव स्थावराः स्थावरलमेवानुवन्ति, न पुनर्यो यादृगिह स ताडगेवामुत्रापि 8 भवतीत्ययं नियम इति ॥ ८॥ अस्मिन्नेवार्थे दृष्टान्ताभिधित्सयाह उरालं जगतो जोंग, विवज्जासं पलिंति य । सवे अकंतदुक्खा य, अओ सवे अहिंसिता ॥९॥ एयं खु नाणिणो सारं, जन्न हिंसइ किंचण । अहिंसासमयं चेव, एतावन्तं वियाणिया ॥ १०॥ 'उराल'मिति स्थूलमुदारं 'जगत' औदारिकजन्तुग्रामस्य 'योग' व्यापार चेष्टामवस्थाविशेषमित्यर्थः, औदारिकशरीरिणो , हि जन्तवः प्राक्तनादवस्थाविशेषाद्गर्भकललार्युदरूपाद् "विपर्यासभूतं बालकौमारयौवनादिकमुदारं योगं परि-समन्तादयन्तेगच्छन्ति पर्ययन्ते, एतदुक्तं भवति-औदारिकशरीरिणो हि मनुष्यादेर्वालकौमारादिकः कालादिकृतोऽवस्थाविशेषोऽन्यथा चान्यथा , च भवन् प्रत्यक्षेणैव लक्ष्यते, न पुनर्यादृक् प्राक् ताडगेव सर्वदेति, एवं सर्वेषां स्थावरजङ्गमानामन्यथाऽन्यथा च भवनं द्रष्टव्य मिति । cexcesteemedeococcestoes दीप अनुक्रम [८४] ~105~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy