________________
आगम
(०२)
प्रत
सूत्रांक
||८||
दीप
अनुक्रम
[८३]
सूत्रकृताङ्ग शीलाङ्का
चार्यय
चियुतं
॥ ५० ॥
“सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ १ ], उद्देशक [४], मूलं [८], निर्युक्तिः [३५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[०२], अंग सूत्र [०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
Ja Eucation Internation
-
| शृगालो जायते यः सपुरीषो दद्यते" तस्मात् स्थावरजङ्गमानां स्वकृतकर्मवशात् परस्परसंक्रमणाद्यनिवारितमिति । तथा 'अनन्तो नित्यश्च लोकः' इति यदभिहितं तत्रेदमभिधीयते यदि खजात्यनुच्छेदेनास्य नित्यताऽभिधीयते ततः परिणामानित्यतमसदभीष्टमेवाभ्युपगतं न काचित्क्षतिः, अथाप्रच्युतानुत्पन्नस्थिरैकस्वभावत्वेन नित्यसमभ्युपगम्यते तन्न घटते, तस्याध्यक्षवाधितत्वात्, न हि क्षणभाविपर्यायानालिङ्गितं किञ्चिद्वस्तु प्रत्यक्षेणावसीयते, निष्पर्यायस्य च खपुष्पस्येवासद्रूपतैव स्यादिति । तथा शश्वद्भवनं कार्यद्रव्यस्याऽऽकाशात्मादेवाविनाशितं यदुच्यते द्रव्यविशेषापेक्षया तदप्यसदेव यतः सर्वमेव वस्तूत्पादव्ययधौच्ययुक्तवेन निर्विभागमेव प्रवर्तते, अन्यथा वियदरविन्दस्येव वस्तुलमेव हीयेतेति । तथा यदुक्तम्- 'अन्तवाँल्लोकः सप्तद्वीपावच्छिन्नत्वादि- ४ त्येतन्निरन्तराः सुहृदः प्रत्येष्यन्ति, न प्रेक्षापूर्वकारिणः, तद्ग्राहकप्रमाणाभावादिति । तथा यदप्युक्तम्- 'अपुत्रस्य न सन्ति लोका' इत्यादीत्येतदपि बालभाषितं तथाहि किं पुत्रसत्तामात्रेणैव विशिष्टलोकावाप्तिस्त तत्कृतविशिष्टानुष्ठानात् १, तद्यदि सत्तामात्रेण तत इन्द्रमहैकामुकगतवराहादिभिर्व्याप्ता लोका भवेयुः तेषां पुत्रबहुलसंभवात्, अथानुष्ठानमाश्रीयते, तत्र पुत्रद्वये सत्येकेन शोभनमनुष्ठितमपरेणाशोभनमिति तत्र का वार्त्ता १, स्वकृतानुष्ठानं च निष्फलमापद्येतेत्येवं यत्किञ्चिदेतदिति । तथा 'श्वानो यक्षा' इत्यादि युक्तिविरोधित्वादना कर्णनीयमिति । यदपि चोक्तम्- 'अपरिमाणं विजानातीति, तदपि न घटामियर्ति, यतः सत्यप्यपरिमितज्ञले यद्यसौ सर्वज्ञो न भवेद दतो हेयोपादेयोपदेशदान विकलला चैवासी प्रेक्षापूर्वकारिभिराद्रियेत, तथाहि तस्य कीटसंख्यापरिज्ञानमप्युपयोग्येव, यतो यथैतद्विषयेऽस्यापरिज्ञानमेवमन्यत्राप्या (पीत्या शङ्कया हेयोपादेये प्रेक्षापूर्वकारिणः प्रवृत्तिर्न १ अन्तरं हृदयं, विचारशून्या इति तात्पर्यम्। २ कुकुर इति निकाण्डशेषः।
For Parts Only
~ 104~
१ समया०
उद्देशः ४ लोकवाद -
निरासः
॥ ५० ॥