SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [४], मूलं [७], नियुक्ति: [३५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति: అene प्रत सूत्रांक ||७|| 1 अपरिमाणं वियाणाई, इहमेगेसिमाहियं । सवत्थ सपरिमाणं, इति धीरोऽतिपासई ॥७॥ जे केइ तसा पाणा, चिटुंति अदु थावरा । परियाए अस्थि से अंजू , जेण ते तसथावरा ॥८॥ न विद्यते 'परिमाणम्' इयत्ता क्षेत्रतः कालतो वा यस्य तदपरिमाणं, तदेवंभूतं विजानाति कश्चित्तीर्थिकतीर्थक , एतदुक्तं | भवति-अपरिमितज्ञोऽसावतीन्द्रियद्रष्टा, न पुनः सर्वज्ञ इति, यदिवा-अपरिमितज्ञ इत्यभिप्रेतार्थातीन्द्रियदर्शीति, तथा चोक्तम्"सर्व पश्यतु वा मा वो, इष्टमर्थ तु पश्यतु । कीटसंख्यापरिज्ञानं, तस्स नः कोपयुज्यते ॥१॥” इति, 'इह' असिँल्लोके 'एकेषां' सर्वज्ञापसववादिनाम् इदमाख्यातम् ' अयमभ्युपगमः, तथा सर्वक्षेत्रमाश्रित्य कालं वा परिच्छेद्य कर्मतापनमाश्रित्य सह परि-| माणेन सपरिमाणं सपरिच्छेदं धी:-बुद्धिस्तया राजत इति धीर इत्येवमसौ अतीव पश्यतीत्यतिपश्यति, तथाहि ते मुक्तेदिव्यं वर्षसहस्रमसौ ब्रह्मा खपिति, तस्थामवस्थायां न पश्यत्यसौ, तावन्मानं च कालं जागर्ति, तत्र च पश्यत्यसाविति, तदेवम्भूतो हैं। बहुधा लोकवादः प्रवृत्तः ॥ ७ ॥ अव चोत्तरदानायाह-ये केचन अखन्तीति त्रसा-द्वीन्द्रियादयः 'प्राणा' प्राणिनः सञ्चाः 181 'तिष्ठन्ति' त्रससमनुभवन्ति, अथवा 'स्थावरा' स्थावरनामकर्मोदयात् (याः) पृथिव्यादयस्ते, यद्ययं लोकवादः सत्यो भवेत् 8 यथा यो यागसिन् जन्मनि मनुष्यादिः सोऽन्यस्मिन्नपि जन्मनि ताडगेव भवतीति, ततः स्थावराणां त्रसानां च तादृशले सति दानाध्ययनजपनियमतपोऽनुष्ठानादिकाः क्रियाः सर्वा अप्यनार्थिका आपयेरन् । लोकेनापि चान्यथालमुक्तं, तद्यथा-"सबै एष १ कवितु पक्षे प्रकृतिभावमपीच्छतीति श्रीहेमचन्द्रसूर्युकेरव प्रकृतिभावसद्भावानापप्रयोगता। दीप अनुक्रम [८२] r arao, ~103~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy