________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [४], मूलं [गाथा-५], नियुक्ति: [३५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
प्रत
सूत्रकृता शीलाङ्का-1 चाीयसियुतं ॥४९॥
सुत्राक
||१||
दीप
लोगवायं णिसामिज्जा, इहमेगेसिमाहियं । विपरीयपन्नसंभूयं, अन्नउत्तं तयाणुयं ॥५॥
१समया० अणंते निइए लोए, सासए ण विणस्सती । अंतवं णिइए लोए, इति धीरोऽतिपासइ ॥६॥
उद्देशः ४
18 लोकवादाः लोकानां-पाखण्डिनां पौराणिकानां वा वादो लोकवादः यथास्वमभिप्रायेणान्यथा वाऽभ्युपगमस्तं 'निशामयेत्' शृणु-1॥ यात् जानीयादित्यर्थः, तदेव दर्शयति–'इह' असिन्संसारे 'एकेषां' केषाञ्चिदिदम् 'आख्यातम् अभ्युपगमः । तदेव विशिनष्टि विपरीता-परमार्थादन्यथाभूता या प्रज्ञा तया संभूतं-समुत्पन्न, तत्वविपर्यस्तबुद्धिग्रथितमितियाक्त , पुनरपि विशेष-10 यति-अन्यैः-अविवेकिमियदुक्तं तदनुगं, यथावस्थितार्थविपरीतानुसारिभिर्यदुक्तं विपरीतार्थाभिधायितया तदनुगच्छवीत्यर्थः॥४॥ ॥५॥ तमेव विपर्यस्तबुद्धिरचितं लोकवादं दर्शयितुमाह-नास्थान्तोऽस्तीत्यनन्तः, न निरन्वयनाशेन नश्यतीत्युक्तं भवतीति, तथाहि-यो यादृगिह भवे स ताहगेच परभवेऽप्युत्पद्यते, पुरुषः पुरुष एवाङ्गना अजनैवेत्यादि, यदिवा 'अनन्तः' अपरिमितो निर-18 वधिक इतियावत् , तथा 'नित्य' इति अप्रच्युतानुत्पन्न स्थिरैकखभावो लोक इति, तथा शश्वद्भवतीति शाश्वतो अणुकादिकार्यद्रव्यापेक्षयाशश्वनवन्नपि न कारणद्रव्यं परमाणुलं परित्यजतीति तथा न विनश्यतीति दिगात्माकाशाद्यपेक्षया । तथाऽन्तो-18 खास्तीत्यन्तवान् लोका, 'सप्तद्वीपा वसुन्धरति परिमाणोक्तेः, स च तादृपरिमाणो नित्य इत्येवं 'धीर' कश्चित्साहसिकोऽन्य-S४९॥ थाभूतार्थप्रतिपादनात व्यासादिरिवाति पश्यतीत्यतिपश्यति । तदेवंभूतमनेकभेदभित्रलोकवादं निशामयेदिति प्रकृतेन सम्बन्धः। तथा 'अपुत्रस्य न सन्ति लोका, ब्राह्मणा देवाः, श्वानो यक्षा, गोभिर्हतस्य गोषस्य वा न सन्ति लोका'इत्येवमादिकं नियुक्तिकं लोकवादं निशामयेदिति ॥ ६॥ किंच
अनुक्रम
[८०]
~102 ~