________________
अध्यात्म-कमल-मार्तण्ड
ततो धूतमहामोहा अखंडव्रतधारिणः ! स्वायुरंते यथास्थानं जग्मुस्तेभ्यो नमो नमः ॥८॥ ततः स्थानानि तेषां हि तयोः पार्श्वे सुयुक्तितः । स्थापितानि यथाम्नायं प्रमाणनयको विदैः ।।८।। कचित्पंच कचिच्चाष्टौ क्वचिदश ततः परम् । कचिद्विंशतिरेव स्यात् स्तूपानां च यथायथम् ।।८७॥ तत्रापि चिरकालत्वे द्रव्याणां परिणामतः । स्तूपानां कृतकत्वाच्च जीर्णता स्यादवाधिता ||८|| तां [च दृष्ट्वा स धर्मात्मा नव्यमुद्धर्तुमुत्सकः । स्याद्यथा जोर्णपत्राणि वसंत-समये नवम् ।।६॥ मनो व्यापारयामास धर्मकार्य स बुद्धिमान् । तावद्धर्मफलास्तिक्यं श्रद्दधानोऽवधानवान् ॥६॥
ज्ञातधर्मफलः सोऽयं स्तूपान्यभिनवत्वतः । कारयामास पुण्यार्थं यशः केन निवार्यते ॥११४।। यशः कृते धनं तेनुः केचिद्धर्मकृतेऽर्थतः। तद्द्वयार्थमसौ दधे यथा स्वादुमहौषधम् ॥११५।। शीघ्रं शुभदिने लग्ने मंगलद्रव्य पूर्वकम् । सोत्साहः स समारंभं कृतवान्पुण्यवानिह ।।११६।। ततोऽप्येकाग्रचित्तेन सावधानतयाऽनिशम् । महोदारतया शश्वन्निन्ये पूर्णानि पुण्यभाक् ॥११॥ शतानां पंच चाप्यैकं शुद्धं चाधित्रयोदशम् । स्तूपानां तत्समीपे च द्वादशद्वारिकादिकम् ॥११८॥ संवत्सरे गताब्दानां शतानां षोडशं क्रमात् । शुद्धैस्त्रिंशद्भिरब्दैश्च साधिकं दधति स्फुटम् ॥११॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org