________________
चीर सेवामन्दिर - ग्रन्थमाला
भावार्थ - धर्म और अधर्म द्रव्योंमें अगुरुलघुगुर्गों के निमित्तसे प्रतिसमय उत्पाद और व्यय होता रहता है । यह उत्पाद और व्यय अर्थपर्यायरूप है । और अर्थपर्यायको ही 'धर्मपर्याय' कहते हैं।
७६
(५) आकाश द्रव्य - निरूपण आकाशद्रव्यका वर्णन
गगनतत्त्वमनन्तमनादिमत्सकलतत्त्वनिवासदमात्मगम् । द्विविधमाह कथंचिदखंडितं किल तदेकमपीह समन्वयात् ॥ ३३
अर्थ- 'आकाश' तत्व अनन्त है -विनाश रहित है, अनादि है - उत्पत्तशून्य है - सदा विद्यमान स्वरूप है, सम्पूर्ण तवोंद्रव्योंको आश्रय देनेवाला है, स्वयं अपना आधार है-उसका कोई आधार नहीं है | | अन्वयरूपसे - अन्वयाख्य ( तिर्यक् )
* 'सव्वेसिं जीवाणं सेसागं तह य पुग्गलाणं च ।
जं देदि विवरमखिलं तं लोए हवदि श्रायासं ॥ - पंचास्ति० ६० 1 ' श्राकाशस्य नास्त्यन्य आधारः । स्वप्रतिष्ठमाकाशम् । यद्याकाशं स्वप्रतिष्ठं, धर्मादीन्यपि स्वप्रतिष्ठान्येव । अथ धर्मादीनामन्य आधारः कल्प्यते, आकाशस्याप्यन्य श्राधारः कल्प्यः । तथा सत्यनवस्थाप्रसङ्ग इति चेन्नैष दोषः । नाकाशादन्यदधिकपरिमाणं द्रव्यमस्ति । यत्राकाशं स्थितमित्युच्यते | सर्वतोऽनन्तं हि तत्' । - सर्वार्थसि० ५-१२
'आकाशस्यापि अन्याधार कल्पनेति चेन्न स्वप्रतिष्ठत्वात् । स्यान्मतं यथा धर्मादीनां लोकाकाशमाधारस्तथाऽऽकाशस्याप्यन्येनाधारेण भवितव्य - मिति तन्न, किं कारणं १ स्वप्रतिष्ठत्वात् स्वस्मिन् प्रतिष्ठाऽस्येति स्वप्रतिष्ठमा
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org