________________
गणिपिटक
७९. *हे भगवंत ! जे कितै प्रकारे, गणिपिटक कहिवायो जी ? प्रवचन पाठक में गणि कहिये, तेह्नों पिटक पेटी सुखदायो जी ॥ ८०. जिन कहै द्वादश अंग अनोपम ए गणिपिटक आदो जी। धुर आचार आदि देई नैं, जावत दृष्टीवादो जी || ८१. से किं तं आयारो अथ स्यूं ते आचार ?
1
अथवा दूजो अर्थ जानो जी । से किं तं स्यूं ते वस्तु जे आचार, हम करिवं व्याख्यानो जी ।।
वा०से कि आवारों से कहितां अथ कि कहितास्तं कहिले आयारो कहितां आचार- ए प्रथम अर्थ अथवा दूजो अर्थ से किं तं-किस्युं ते वस्तु जे आचार | ८२. आया
कहां आचार पुर अंग,
करणभूत करि सारो जी ।
करण अर्थ में विभक्ति तीजी,
तिण शास्त्र करी सुविचारों जी ।। ८३. दूजो अर्थ तथा आयारे कहितां, आचार अंग विषेहो जी । हां विभक्ति सप्तमी कहिये, णं कहितां अलंकारेहो जी || ८४. आचार सूत्र पुर अंग करिके, अथवा घुर अंग विषेहो जी। श्रमण निग्रंथ नों आचार प्रमुख इम, अंग परूपण भणेहो जी ॥
वा० - समणाणं निग्गंथाणं आयारगोयर एवं अंगपरूवणा भाणियव्वा 'जहा नंदीए [ नंदी सूत्र ८१ १२७] जाव सुत्तत्थो खलु पढमो ।' इहां कह्योसमणाणं निग्गंथाणं आयारगोयर इण वचने करिकै युं जाणवु ' आयारगोयरविणयवेणइय सिक्खाभासाअभासाचरणकरणजायामायावित्तीओ आघवेज्जं तित्ति तत्र आयारो कहितां आचार पंच प्रकारे ज्ञान आचार, दर्शण आचार, चारित्र आचार, तप आचार, वीर्य आचार। गोयर कहितां गोचर भिक्षा ग्रहण नीं विधि रूप लक्षण । विषय कहितां ज्ञानादिक विनय सात प्रकारे । वेणइय कहिता विनय नों फल कर्म क्षय रूप । सिक्खा कहितां शिक्षा ग्रहण, आसेवणा । ग्रहणसिक्खा ते नों को वचन ग्रहण करितुं । आसेवणसिक्खा ते गुरु नों को पालबुं । गुरु तथा ग्रहण शिक्षा ते ज्ञान नुं ग्रहण करिवुं आसेवन शिक्षा ते महाव्रत नुं पालवं । अथवा वेणइयत्ति वैनयिको वा विनेय शिष्य तेहने शिक्षा वैनयिक शिक्षा अथवा विनेय शिक्षा | भाषा सत्य अन व्यवहार, अभाषा ते मृवा अन मिश्र । कहितां चारित्र पंच महाव्रतादि । करण कहितां पिंड नीं विशुद्धि प्रमुख जाया कहितां संजम यात्रा करि । माया कहितां तेहने अर्थे आहार नीं मात्रा । वृत्ति - - विविध अभिग्रह विशेष करिकै वर्त्तमान । आघविज्जंति कहितां ते कहिये।
चरण
Jain Education International
इहां आयरगोयर इत्यादिक नैं विषे जे किहांएक अन्यत्र उपादान ते अन्यतर ग्रहण न विषे अन्यतर रह्यो छँ जे अर्थ तेहनुं कहिवुं जिम विनय ग्रहण कीधे *लय : चतुर विचार करी नें देखो
७९. कतिविहे णं भंते! गणिविडए पण्णत्ते ?
1
८०. गोवमा दुवासंगे गणपते व जहा आयारो जाव दिट्टिवाओ। (श. २५४९६)
८१. से किं तं आयारो ?
'से किं तं आयारो' त्ति प्राकृतत्वात् अथ कोऽसावाचार: ? अथवा किं तद्वस्तु यदाचार इत्येवं व्याख्येयम् ? ( वृ प. ८६८ )
८२. आवारे णं
'जयारे' ति आचारेण शास्त्रेण करणभूतेन । (बु. प. ०६८)
०३. अथवा आचारे अधिकरणभूते मिलङ्कारे । ( प. ८६८)
For Private & Personal Use Only
या आधारगोवर' इत्यनेनेदं सूचितम् ' आयारगोयर विणयवेणइय सिक्खाभासाअभासाचरणकरणजायामायावित्तीओ आघवेज्जंति' त्ति, तत्राचारो -ज्ञानाद्यनेकभेदभिन्नः गोचरो भिक्षागणि विनयो- ज्ञानादिविनयः वैनयिकं विनयफलं कर्म्मक्षपादि शिक्षा ग्रहणासेवनाभेदभिन्ना अथवा 'वेणइय' त्ति वैनयिको विनयो वा शिष्यस्तस्य शिक्षा वैनयिक शिक्षा विनेयशिक्षा वा भाषा - सत्या चरणं - सत्यामृषा च अभाषा मृषा सत्यामृषा च व्रतादि, करणं पिण्डविशुद्धयादि, यात्रा संयमयात्रा, मात्रा तदर्थमाहारमात्रा, वृत्ति विविधरभिग्रह विशेषैर्वर्तन, आचारश्च गोचरश्चेत्यादिर्द्वन्द्वस्ततश्च ता आख्यायन्ते - अभिधीयन्ते,
इह च यत्र वचिदन्यतरोपादानेन्यतरगतार्थाभिधानं तत्सर्वं तत्प्राधान्यख्यापनार्थमेवावसेयमिति । 'एवं अंगपरूवणा भाणिययव्वा जहा नंदीए'
श० २५, उ० ३, ढा० ४३८
४५
www.jainelibrary.org