________________
१२९-१३१ तेजोलेश्याद्धायां चापगतायामायुर्बध्नाति तस्मा
तेजोलेश्यः पृथिवीकायिक आयुर्बद्धवान् देवत्वे न बध्नाति तेजोलेश्यावस्थायां भन्त्स्यति च तस्यामपगतायामित्येवं तृतीयः, (व. प. ९३४)
१२९. ते तेजू अद्धा मांय, आउखो बांधे नथी ।
तथा पछै बंधाय, तिणसं तीजो भंग इक ।। १३०. तेजू पृथ्वीकाय, बांध्यो पूर्व सुर-भवे ।
पृथ्वी तेजू मांय, वर्तमान बांधै नथी। १३१. तेजू मिटयांज ताय, वलि बांधस्यै आउखो।
तृतीय भंग इण न्याय, तेजलेशी महि विषे ।। १३२. *कहिवं इम अपकाय नै, इमज वणस्सइकाय । भणवा समस्तपण करी,
जिम पृथ्वी रे तिम कहिवं ताय के ।। वा०--पूर्वे पृथ्वी नै विषे न्याय कह्य तिम कृष्णपाक्षिक अप वनस्पति नै विषे प्रथम तृतीय भंग अनै तेजूलेशी नै विषे तीजो भांगो। अन्य स्थानके च्यार भांगा।
१३२. एवं आउक्काइय-वणस्सइकाइयाण वि निरवसेसं ।
वा......एवं आउक्काइयवणस्सइकाइयाणवि' त्ति उक्तन्यायेन कृष्णपाक्षिकेषु प्रथमतृतीयौ भङ्गो, तेजोलेश्यायां च तृतीयभङ्गसम्भवस्तेष्वित्यर्थः, अन्यत्र तु चत्वारः,
(वृ प. ९३४) १३३ तेउकाइय-वाउक्काइयाणं सब्वत्थ वि पढम-ततिया
भंगा।
१३३. तेउकाय वाऊकाय ने रे, सर्वत्र सगलै स्थान । प्रथम तृतीय भंग जाणवा, __ वारू जिन वच रे वर न्याय सुजान के ।
यतनी १३४. तेउ वाऊकाय मैं ताहि, सर्व स्थान एकादश मांहि ।
प्रथम तृतीय भंग बे पाय, अंतर रहित मनुष्य नहिं थाय ।। १३५. तिणसू सिद्ध गमन हुवै नांय, तेऊ वाउ मरि तिर्यंच थाय । इण न्याय थकी अवलोय, द्वितीय तुर्य भंग नहिं कोय ।।
सोरठा १३६. तेऊ वाऊकाय, सप्तम पृथ्वी नेरइया ।
सर्व युगलिया ताय, निकल मनुष्य हुवै नथी।
१३४,१३५. तेजस्कायिकवायुकायिकानां सर्वत्र एकदशस्वपि
स्थानकेष्वित्यर्थः प्रथमतृतीयभङ्गो भवतस्तत उद्वृत्तानामनन्तरं मनुष्येष्वनुत्पत्त्या सिद्धिगमनाभावेन द्वितीयचतुर्थासम्भवाद्, (वृ. प. ९३४)
१३६. मनुष्येषु अनुत्पत्तिश्चैतेषां
'सत्तममहिनेर इया तेउवाऊ अणंतरुत्वट्टा । न य पावे माणुस्सं तहेवऽसंखाउआ सब्वे ॥'
(व. प.९३४) १३७. बेइंदिय-ते इंदिय-चरिदियाणं पि सम्वत्थ वि पढम
ततिया भंगा, नवरं ...
१३८. सम्मत्ते, नाणे, आभिणिबोहियनाणे सुयनाणे ततिओ
भंगो ।
१३७. *बे ते चउरिद्री जीव ने रे, सर्व स्थानक रै माय । प्रथम तृतीय भंग जाणवा,
___णवरं इतरो रे विशेषज पाय कै ।। १३८. सम्यक्त्व मति श्रुत ज्ञान में रे, तृतीय भंग ए पाय । ए चिहुं आउ बांधै नथी, तिण कारण रे, तीजो भंग कहिवाय के ।
यतनी १३९. तेहन विकलेंद्री थी ताय, अंतर रहित मनुष्य तो थाय ।
पिण शिवगति पामै नांय, तिण सुं अवश्य आउ बंधाय ।।
१३९. यतस्तत उद्वत्तानामानन्तर्येण सत्यपि मानुषत्वे निर्वाणाभावस्तस्मादवश्यं पुनस्तेषामायुषो बन्ध इति,
(व. प. ९३४) १४०. तदुक्त विकलेन्द्रियाणां सर्वत्र प्रथमतृतीयभङ्गाविति तदपवादमाह
(वृ. प. ९३४)
१४०. तिण कारण सर्वत्र स्थान, प्रथम तृतीय भंग जिन वान ।
सूत्रे णवरं विशेष संवाद, वृत्तिकार कह्यो अपवाद ।।
*लय : सुरतरु नों पर वोहिलो
२६४ भगवती जोड़
Jain Education Intemational
Education International
For Private & Personal Use Only
www.jainelibrary.org