________________
भाषाटीकासमेतः। (३१) विक्षेपशक्तिः क्षपयत्यजस्रम् ॥ ११७॥
अभावना विपरीतभावना संभावना निश्चयात्मिका शक्ति ये सब मायायुक्त होनेसे नहीं छूटते विक्षेपशक्ति छिपालेती है ॥ ११७ ॥
अज्ञानमालस्यजडत्वनिद्राप्रमादमूढत्वमुखास्तमोगुणाः । एतैः प्रयुक्तो नहि वेत्ति किञ्चिन्निद्रालुवत्स्तम्भवदेव तिष्ठति ॥ ११८॥
अज्ञान आलस्य जडता निद्रा प्रमाद मूढता ये सब तमोगुणके धर्म हैं इन गुणोंके संयुक्त होनेसे मनुष्यको किसी वस्तुका ज्ञान नहीं होता केवल निद्रालुके सदृश जडके सदृश स्थिर रहता है ॥ ११८॥
सत्त्वं विशुद्धं जलवत्तथापि ताभ्यां मिलित्वा शरणाय कल्पते । यत्रात्मबिम्बः प्रतिबिम्बितः . सन्प्रकाशयत्यर्क इवाखिलं जडम् ॥ ११९ ॥ सत्त्वगुण जलके समान स्वच्छ है, तौभी रजोगुण तमोगुणमें मिलनेसे आत्माबिम्बमें प्रतिबिम्बत होकर सूर्य समान सम्पूर्ण जडसमूहको प्रकाश करता है ॥ ११९॥ मिश्रस्य सत्त्वस्य भवन्ति धर्माः स्वामानिताद्या नियमा यमायाः। श्रद्धा च भक्तिश्च मुमुक्षुता च देवी च सम्पत्तिरसा निवृत्तिः ॥ १२० ॥ रजोगुणसे मिलेहुये सत्त्वगुणके मान, नियम, यम, श्रद्धा, भक्ति, मोक्षकी इच्छा, आदि धर्म हैं और सत्त्वगुणका उदय होनेसे असन्मार्गसे निवृत्त और दैवी क्रियामें प्रवृत्ति होती है ॥ १२० ॥
विशुद्धसत्त्वस्य गुणाःप्रसादः स्वात्मानुभूतिः परमा प्रशातिः । तृप्तिः प्रहर्षः परमात्मनिष्ठा