SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ नलविलासे राजा - ( ससम्भ्रमम् ) माधवसेन ! नीयतां सवरा वत्सा देवी | ८२ ] ( नलदमयन्त्यो सपरिकरे माधवसेनेन समं निष्क्रान्ते) ( नेपथ्ये ) बन्दीविन्यस्याभिनवोदये श्रियमयं राज्ञि प्रतापोज्झितो द्यूतस्य व्यसनीव धूमरकरः सन्त्रुट्यदाशास्थितिः । निद्रायद्दललोचनां कमलिनीं सन्त्यज्य मध्येवनं क्रामत्यम्बरखण्डमात्रविभवो देशान्तरं गोपतिः ॥ २४ ॥ वसुदत्त :- ( विमृश्य सविषादम् ) देव ! भ्रष्टराज्यस्य स्ववधू परित्यज्य वरस्य देशान्तरगमनमावेदयति सन्ध्यासमयवर्णव्याजेन मागधः । राजा -- शान्तं शान्तं स्वस्ति स्तात् । प्रतिहतजगत्वयदुरिततान्तिः सकलदेवताधिचक्रवर्ती देवः श्रीशान्तिः शिवतातिरस्तु वधूवरस्य । अमात्यः -- कृतमनिष्टशङ्कया । एहि विवाहकृत्यानि चिन्तयितु ं व्रजामः । ( इति निष्क्रान्ताः सर्वे ) ॥ चतुर्थोऽङ्कः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy