SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ८०] नलविलासे राजा-(विलोक्य ) कथमद्यापि वत्सा विलम्बते ? (पुनरुच्चैःस्वरम् ) वत्से ! . स्थिरं कृत्वा चेतः सुदति ! वृणु रामैकशरणं तमेतं भूपालं य इह ननु नव्यः किल नलः । यदेतस्याक्रान्ताः क्षणमपि करेणाचलघने वने मज्जन्त्याशु स्फुटकटकवन्तः क्षितिभृतः ॥२०॥ नल:-(सर्वाङ्गीणमालोक्यात्मगतम्) नयननलिनपेयं श्वेतिमानं वहन्ती श्रियमिह वदनेन्दौ दन्तपत्रे विदन्ती । यदयमथ दधानः कालिमानं विधत्ते कुटिलचिकुरभारस्तत् तु कोतूहलं नः ॥ २१ ॥ दमयन्ती-( सप्रमोदमात्मगतम् ) 'हियय ! मुच कापेयं । भोदु दमयन्तीयाए सहलं मणुयलोयावयरणं । __नल:-( समयमात्मगतम् ) कमियं चिरयति ? कि विस्मृतवती स्वयमारामदत्तं सङ्कतम् ? उताहो स भगवान विधिरकाण्डे निषधाधिपती कोपमुपगतवान् । वसुदत्तः-(उच्चःस्वरम् ) उन्मीलद्दलशतपत्रपत्रलाक्षि ! क्ष्मापालं नलमधिगम्य कामरूपम् ।। १. हृदय ! मुञ्च का पेयम् । भवतु दमयन्त्याः सफलं मनुजलोका. वतरणम् । - - - - - - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy