SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽङ्कः ताराविलासरुचिरं नयनाभिनन्दि नव्यं नरेन्द्रदुहितुमुखमिन्दुबिम्बम् । यस्याभिषङ्गरहिताः कटकैः सहैव विच्छायतां क्षितिभृतः सहसा व्रजन्ति ॥ १८ ॥ ( प्रविश्य सम्भ्रान्तः ) पुरुषः- देव विदर्भाधिपते ! लग्नघटिका वर्तत इति मौहूर्तिका विज्ञापयन्ति । राजा - ( ससम्भ्रमम् ) अये माधवसेन ! संवृणु वाचा - लतां विलम्बमसहिष्णुर्लग्नसमयः । कपिञ्जले ! केयमरोचकिता वत्सायाः १ माधवसेनः - ( सभयमग्रतः परिक्रम्य ) कुड्मलाग्रदति देवि ! प्रकर्षपदमन्तिमं द्रुहिणरूप शिल्पश्रियः स एष निषधापतिः सुभगकुञ्जरग्रामणीः । विलोक्य किल यं जगन्नयन कैरवेन्दु चिरा दमस्त परिकल्पितां मदनदाहवार्तां जनः ॥ १६ ॥ दमयन्ती - ( साश्चर्यमात्मगतम् ) 'अहो ! मणोहरदा आगिदीए ! अहह चंगिमा अंगसंनिवेसाणं ! कटरि सूहवत्तणं ! कटरि विलासवियडूिमा ! [ ७९ १. अहो ! मनोहरताऽऽकृत्याः ! अहह ! चङ्गताऽङ्गसंनिवेशानाम् ! करि सुभगत्वम् ! कटरि विलासवैदग्ध्यम् ! Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy