SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ७८ ] यात्रायां किल यस्य सिन्धुरघटाप्रायः*प्रसर्पच्चमूमूर्च्छालाब निलोलमूलतरले चामीकरक्ष्माभृति । घूर्णन्तीषु विशृङ्खलं प्रतिकलं दोलासु दैत्यद्विषां कन्याः कुञ्चितपाणयो विदधते प्रेङ्खाविनोदोत्सवम् ॥ १६ ॥ दमयन्ती - 'अज्ज माधवसेण ! णाहमा रामभूरुहविहारकोहलिणी | नल विलासे माधवसेनः-- (स्वगतम् ) अयमपि न मे मनः प्रीणयतीति निवेदितम् । भवतु । अग्रतः परिक्रमामि ( परिक्रम्य प्रकाशम् ) पक्ष्मलाक्षि ! त्रैलोक्योदरवर्त्तिकीर्तिकदलीकाण्डप्रकाण्डप्रथा पाथोदं दयितं विधेहि तममुळे काचीपतिं भूपतिम् । वाहिन्या प्रथितप्रतापघनया यस्मिन् समाक्रामति क्लान्तः क्षोणिभृतः कुतो न निरगात् सङ्ग्रामगर्वोरगः १ ॥ १७॥ दमयन्ती- 'हीमाणहे ! परिस्संतम्हि एदिणा सयंवरमंडवभूमिविहरणेण, किचिरं अज्ज वि अज्जो माधवसेणो जंपिस्सदि १ वसुदत्त: - ( राजानं प्रति ) देव ! पश्य १. आर्य माधवसेन ! नाहमारामभूरुहविहारकौतूहलिनी । २. हा ! परिश्रान्तास्मि एतेन स्वयंवरमण्डपभूमिविहरणेन । कियच्चिरमद्याप्यार्यो माधवसेनो जलिष्यति ? * प्राप्तः प्र० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy