SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽङ्कः [ ७७ नलः - ( दमयन्तीमवलोक्य कलहंसं प्रति ) पश्य पश्य कौतूहलम् । चापल्यं दृशि शाश्वतं कुटिलतां चूर्णालकेषु स्थिरा - मौद्धत्यं कुचयोरनन्यशरणं मध्ये परां तुच्छताम् । विभ्राणाऽपि विदर्भराजतनया प्रीत्यै सता चेतसः कलहंसः - देव ! किमदः कौतूहलम् १ यतः - दोषा अप्यतिशेरते क्वचिदपि स्थाने प्ररूढा गुणान् ॥१४॥ माधवसेनः - आः ! दुर्विदग्धहृदये ! रेवासीकरवारिवेपथुवर्माहिष्मतीभूपतिः सोऽयं श्रीवनिताविलासवसतेरस्याङ्कशय्यां गता । शम्र्माल्लाघन घर्मघस्मर मरुन्मैत्रीनिपीतक्लम-स्वेदम्भःकणिकासपे! क्षिप शरच्चन्द्रातपास्ताः क्षपाः ॥ १५॥ दमयन्ती - (स्मृतिमभिनीय ) 'अंबहे ! एस अंबाए भादुणो तणुओ वक्कणो । माधवसेनः - (मलज्जं परिक्रम्य) चन्द्रमुखि ! कालिन्दीसी करा सारसम्पर्क सततझञ्झानिलीभूतवातपरिरम्भासम्भाविग्रीष्ममाणं विजयवर्माणं मथुराधिपतिं पतिमेतमनुमन्यस्व, स्वैरं विहतुमुत्कण्ठसे यदि वृन्दावन पावनासु गोवर्द्धनाधि - त्यकासु । १. अहो एषोऽम्बाया भ्रातुस्तनुजो वक्रसेनः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy