SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ७६ ] नलविलासे ( प्रकाशम ) कलकण्ठीकण्ठि ! न्यायैकधनमेतमनुमन्यस्व पतिं कलिङ्गाधिपतिम् । पश्य पश्य यथा यथा प्रतापाग्निर्ज्वलत्यस्य महौजसः । चित्र वर्णाश्रमारामाः स्निग्धच्छायास्तथा तथा ||१२|| दमयन्ती - ( विलोक्य) 'तादसमाणवयपरिणामस्स नमो एतस्स । माधवसेनः - (स्वगतम् ) वार्द्धककलङ्कङ्किलः सत्यमनुपासनीय एवायमभिनवयौवनानाम् । भवतु ( पुनः परिक्रामति । प्रकाशम् ) मृगाङ्कमुखि ! दर्पामातविरोधीरकुरलीदोःकाण्डकण्डूक्लम च्छेदच्छेकपराक्रमं पतिममु मन्यस्व गौडेश्वरम् । भ्रश्यद्विन्दुतरङ्गभङ्गिपटलैर्यद्वाहिनीवारण श्रेणीदान जलैर्बिभर्ति जगती कस्तूरिकामण्डनम् ॥१३॥ दमयन्ती - अम्मो ! ईदिसं पि कसिणभीसणं माणुसरूवं भोदि ! अज्ज ! तुरिदमग्गदो वच, वेवदि मे ह्रिदयं । ( माधवसेनः स्मित्वा परिक्रामति ) १. तातसमानवयः परिणामाय नम एतस्मै । २. अहो ! ईदृशमपि कृष्णभोषण मनुष्यरूपं भवति । आर्य ! त्वरितमग्रतो व्रज, वेपते मे हृदयम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy