SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽङ्कः नलः -- ( कुसुमचापसन्तापमभिनीय स्वगतम् ) यस्यां मृगीदृशिशोरमृतच्छटायां देव: स्मरोऽपि नियतं वितताभिलाषः । एतत्समागममहोत्सवबद्धतृष्ण माहन्ति मामपरथा विशिखैः कथं सः १ ॥ १० ॥ माधव सेन: - - ( परिक्रम्य ) स एष सुभगाग्रणीः पतिरवन्तिभूमेः कलाकलापकुल केतनं यदरिवाम नेत्राजनैः । वसद्भिरधिपर्वतं किमपि पर्वतीयाधिप स्त्रियो नृपतिनायिकाललितनाटकं शिक्षिताः ॥ ११ ॥ 1 ७५ तदकोशसहस्रपत्रपत्रलाक्षि ! पवित्रय निजेन पाणिना पाणिमस्य यदि सिप्रास्रोतसि स्नानाय स्पृहयसि । दमयन्ती - 'माधव सेण ! विवाहमंगलसंगलिदभूरितूररवपडिरवजणिदजागरणभिंभलाई मे अंगाई, न तरामि पुणो पुणो मंतिदु । माधवसेनः - ( सभयमात्मगतम् ) कथमवन्तीपतिविद्वेषेण सरोषमाभाषते । भवतु नृपान्तरमुत्कीर्तयामि । १. माधवसेन ! विवाहमङ्गलसङ्कलितभूरितूर्य रवप्रतिरवज तजागरणविह्वलानि मेऽङ्गानि न शक्नोमि पुनः पुनर्मन्त्रयितुम् । , Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy