SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ७४। नलविलासे अकाण्डकोपिनो भतु रन्यासक्तेश्च योषितः । प्रसत्तिश्चेतसः कतु ब्रह्मणापि न शक्यते ॥ ७ ॥ (सर्वेऽग्रतः परिकामन्ति) काश्मीरेश्वर एष शेषवनितासङ्गीतकीर्तिद्विषत् कान्तावक्त्रविचित्रपत्रमकरीहव्यैकधृमध्वजः । एतं कुन्ददति ! त्वमावह वरं यद्यस्ति कौतूहलं केदारेषु विकासिकुङ्कुमरजापिङ्गेषु संक्रीडितुम् ॥८॥ दमयन्ती-- 'अज्जमाधवसेण ! तुसारसंभारपणयभीरुयं मे सरीरयं न किं तुमं जाणासि ? माधवसेनः--तहि पुरो व्रजामि । (परिक्रम्य ) कलहंसगमने! कौशाम्बीपतिरयमुन्नतांसपीठः शौण्डोर्यावसथममु वरं वृणीष्व । यत्तेजोऽनलमसहिष्णुरुत्पतिष्णुः क्ष्मापालो वनमभिभूतवान् न कस्कः ॥ ६ ॥ दमयन्ती- कपिञ्जले ! अदिरमणीया तुमए वरमाला विणिम्मिदा। माधवसेनः-अप्रतिवचनमेवास्य भूपतेः प्रत्यासः। Dosapna - - - १. आर्य माधवसेन ! तुषारसम्भारप्रणय भीरुकं मे शरीरं न कि स्वं जानासि ? २. कपिलले ! अतिरमणीया स्वया वरमाला विनिर्मिता। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy