SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽङ्कः [ ७३ राजा -- अये माधवसेन ! प्रत्येकमवनीभुजां नयविनय-क्रम विक्रमानुकीर्तय पुरो वत्सायाः । माधवसेन: - ( पुरो भूत्वा दमयन्तीं प्रति ). स्मेराक्षि ! क्षितिचक्र विश्रुतबलः काशीक्षितीशो चलः सोऽयं स्कन्धतटेऽस्य मुञ्च विकचन्मल्लीप्रसूनस्रजम् । उच्छा स्पृहयालुशीकरभरव्यासङ्गरङ्गन्नगे गागे रोघास सस्पृहा ग्लप (प्लव) यितुं चेद् ग्रीष्ममध्यन्दिनम् ||५|| दमयन्ती- 'अज्ज ! परवचणवसणिणो कासिवासिणो सुच्चति । माधवसेनः - न मेऽस्मिन् मनोरतिरिति व्यक्तमुच्यताम् । ( परिक्रम्य ) अयमवनिपतीन्दुभूपतिः कुङ्कणानां कलय वलयधाम्ना पाणिना पाणिमस्य । अधिजलधिगतानां गोत्रशत्रुम गाति ! क्षपयति नहि पक्षान् क्ष्माभृतां शङ्कितोऽस्मात् || ६ || दमयन्ती-- अणि मित्तरोसिरो एस, ता न पारेमि पर पए अणुकूलिदु । माधवसेनः--- कुन्ददति । वयसैव लघीयसी, संसारोपनिषद्वैदुष्येण गरीयसी खल्वसि । १. आर्य ! परवञ्चनव्यसनिनः काशीवासिनः श्रूयन्ते । २. अनिमित्तरोषण एष, तन्न पारयामि पदे पदेऽनुकूलयितुम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy