SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ७२] नलविलासे नल:---अहो! कौतूहलं राजपथेऽपि भ्रमः। नन्वियं विष्टपदृष्टिचकोरीचन्द्रिका देवी दमयन्ती । मकरिके ! अधिकमधिवहन्ती गण्डयोः पाण्डिमानं तलिननलिननालान्यङ्गकै स्तर्जयन्ती । अलसचरणपातैर्वीक्षितैश्वातिकान्तः कथय कथमियं नः साम्प्रतं भात्यपूर्वा ? ॥ ३ ॥ मकरिका-(विहस्य ) 'भट्टा ज्जेव संतावमुप्पाययंतो अपुरवत्तणे कारणं । नल:-(सहर्षम् ) अयि ! रजनिवृत्तान्तमवधार्य वदसि ? मकरिका- अध इं। नल:-किमजनि रजनौ देव्याः ? मकरिका- 'जं रहंगघरिणीए । नल:-कचिनिषधाधिपतिभगवता विरञ्चेन सुभगश्रेणि लम्भितः । (दमयन्तीं विलोक्य ) मकरिके ! सान्निध्यात् पितुरानतं नृपजनव्यालोकलीलोन्नतं मद्वक्त्रेक्षणलालसात् प्रतिमुहुः कोणाङ्ककेलीचलम् । आरामस्मरणोद्गताद्भुतरसं वेषौचितीदर्शनव्यग्रं नव्यसभाप्रवेशचकितं चक्षुः कुरङ्गीदृशः ॥४॥ १. भतॆव सन्तापमुत्पादयन् अपूर्वत्वे कारणम् । २. अथ किम् । ३. यद् रथाङ्गगृहिण्याः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy