SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽङ्कः - नलः – वयस्य ! राजपुत्रीललितमीमांसादुर्ललितचेतोभिरस्माभिर्न किमपि रंजनावनुस्मृतम्, तदिदानीं गृहाणेदं ग्रैवेयकम् | विदूषकः -- 'कुविदो म्हि, न गिन्हिस्सं । नलः -- मकरिके ! वयस्यमनुकूलयास्मासु । मकरिका - अरे गद्दहमुह ! किं भट्टिणमवजाणासि ? विदूषकः - 'आ दासीए धीए ! मं बंभण महिक्खिवसि ? नलः -- वयस्य ! साम्प्रतमनवसरः क्रोधस्य । विदूषकः- जइ अणवसरो कोहस्स, ता गिन्हिस्सं पसादं । नलः -- रसभङ्गः कृतस्त्वया, ततो न वयं ग्रैवेयकं प्रतिपादयिष्यामः । मकरिका - (विहस्य ) ईदिसस्स ज्जेव संमाणस्स जुग्यो सि । विदूषकः - 'भो ! पडिवादेहि आभरणं, न पुणो रुसिस्सं । १. कुपितोऽस्मि, न ग्रहीष्यामि । २. अरे ! गर्दभमुख ! कि भर्तारमवजानासि ? ३. आः ! दास्याः पुत्रि ! मां ब्राह्मणमधिक्षिपसि ? ४. यद्यनवसरः क्रोधस्य तद् ग्रहीष्ये प्रसादम् । ५. ईशस्यैव सम्मानस्य योग्योऽसि । ६. भोः ! प्रतिपादय आभरणम्, न पुना रुषिष्यामि । [ ६९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy