SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ७० ] नलविलासे (नलो ग्रैवेयकं समर्पयति) मङ्गलक:--(अग्रतः परिक्रम्य ) देव विदर्भाधिपते ! समायातो निषधाधिपतिः । राजा--अवशिष्यते कोऽपि नरपतिः ? मङ्गालकः--न कोऽपि । राजा-कोऽत्र भोः १ (प्रविश्य ) कञ्चुकी-एषोऽस्मि । राजा-माधवसेन ! वत्सां दमयन्तीं स्वयंवरमण्डपे समानय । ('आदेशः प्रमाणम्' इत्यभिधाय माधवसेनो निष्क्रान्तः । ततः प्रविशति कञ्चुकिना निर्दिश्यमानमार्गा दमयन्ती, गृहीतवरमाला कपिञ्जला च ) कपिञ्जला- 'तदो पुच्छिदा अहं रयणिवुत्तंतं मयरियाए, कहिंदो य मए। दमयन्ती-(सरोषमिव) कीस तए अहं लहुईकदा ? माधव सेनः-इत इतो देवी । देवि ! अयमेष देवो विदर्भाधिपतिः । एते च वरयितारः क्ष्मामारः। १. ततः पृष्टाऽहं रजनीवृत्तान्तं मकरिकया, कथितश्च मया । २. कथं त्वयाऽहं लघुकीकृता? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy