SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ६८ ] नलविलासे नल:-(समुपविश्य स्वगतम् ) आकुञ्चितैविकसितैश्चकितैः प्रहृष्ट रुत्कण्ठितैः कुटिलितैललितविनीतैः ! आलोकित गदृशो वदनप्रवृत्ति वृत्तेजितोऽस्मि मुषितोऽस्मि हृतोऽस्मि तुल्यम् ॥१॥ (प्रकाशम् ) कलहंस ! कृतमिषशतं यद् गच्छन्त्या मुहुर्मुहुरीक्षितं यदपि च सखीशङ्कामीत्या गता न विरागतः । तदिदमनिशं स्मारं स्मारं कुशीलववन्मनो हसति रमते रोदित्युच्चैर्विषीदति सीदति ॥ २॥ (विमृश्य ) कीदृशमस्य स्वयंवरस्य निर्वहणं सम्भावयसि ? कलहंसः-पत्रकश्लोकविमर्शनेन नाटकस्येव प्रमदाद्भुतरसशरणं सम्भावयामि निर्वहणम् । नल:-वयस्य खरमुख ! खरनादितेन राजपुत्रों प्रतिनिवर्तयता त्वया वयमधमर्णीकृताः । जाने भगवता विरञ्चेन भवानेतदर्थमेव गर्दभवदनः कृतः। विदूषकः-(सरोषम् ) 'अदो जजेव तए कदन्नुचूडामणिना खरमुहस्स पडिक, कदं। १. अत एव त्वया कृतज्ञचूडामणिना खरमुखस्य प्रतिकृतं कृतम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy