SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ नलविलासे चतुर्थोऽङ्कः। ( नेपथ्ये ) 'ऊसलेध भो अगदहो ऊसलेध । (ततः प्रविशति राजा भीमरथोऽमात्यवसुदत्तादिकश्च परिवारः) राजा-अमात्य ! दर्शय मार्ग येन स्वयंवरशोभामालोकयामः। वसुदत्तः-इत इतो देवः परिक्रामतु । राजा-अमात्य ! वत्साप्रतिकृतिदर्शनेनापि वयं स्वयंवरं विधातुमीषन्मनसः समभवाम । घोरघोणवचनविरोधिलम्बस्तनीवचनेन पुनः सविशेषमुत्साहिताः। वसुदत्तः-देव ! लम्बस्तनी किमुक्तवती ? राजा--निषधाधिपतिपत्नी दमयन्ती भविष्यतीत्युक्तवती । वसुदत्त:--चित्रसेनपत्नीप्रतिपादकेन घोरघोणवचनेन सह सर्वथा विरुध्यते लम्बस्तनीवचः । राजा-ततोऽस्माभिस्तदेतं वाविप्लवमाशङ्कमानैः स्वयंवरविधिरनुष्ठितः। वसुदत्तः–देव ! खराधिरोहणक्रुद्धन दुरात्मना घोरघोणेन किमप्यश्रद्धयमश्रोतव्यं च प्रतिज्ञातम् । १. अपसरत भोः ! अग्रतोऽपसरत । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy