SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽङ्कः [ ६५ दमयन्ती- 'अओ परं न पारेमि चिद्विदुः, ता गमिस्सं । (निष्क्रान्ता) (राजा पत्रकं वाचयति) सौदामिनीपरिष्वङ्ग मुश्चन्त्यपि पयोमुचः। न तु सौदामिनी तेषामभिष्वङ्ग विमुञ्चति ॥ ३१ ॥ कलहंसा-देव ! अनयाऽप्यात्मनोऽनन्यशरणत्वमावेदितम् । राजा-नन्धयमुत्तरार्धस्यार्थः । कलहंसः-पूर्वाधस्यार्थोऽनिष्ट सूचयति । राजा-(सभयम् ) किं तत् ? कलहंसः-परिणयनानन्तरं दमयन्तीपरित्यागम् । राजा-शान्तम् । ननु नलो यदि दमयन्ती परित्यजति, तदा निषधामभिजनं च । तदेहि शिविरं व्रजामः। (इति निष्क्रान्ताः सर्वे) ॥ तृतीयोऽङ्कः ॥ . १. अतः परं न पारयामि स्थातुम्, ततो गमिष्यामि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy