________________
६४ ]
नलविलासे राजा-(सादरम् ) अस्मदनुरोधेन प्रवर्तस्व ।
(विदूषकः खरनादितं करोति ) दमयन्ती-( आकर्ण्य ) 'कधं एस रुक्खंतरिदो खरो वामं वाहरदि ? हला मयणिए ! असउणं मे, ताव गच्छ तुमं, अहं पुण सहयारवीहीए गहुय आगमिस्सं ।
(मदनिका निष्क्रान्ता । दमयन्तो प्रतिनिवर्तते)
विदूषकः- भोदी! न तए मे बंभणस्स सत्थिवायणं दिन्नं, तदो असउणं । ____ दमयन्ती--(पत्रके किमपि लिखित्वा) एदं दे सत्थिवायणं (विदृषकस्य प्रयच्छति । राजानं प्रति) महाराय ! सुदे (सुवे १) पुणो वि संगमो ।
राजाकणेजपं क्षतमुदो विपदो वचस्त्वं
श्वःसङ्गमः पुनरतिप्रलयस्य शङ्का । त्वद्विप्रयोगशरणं क्षणमप्यहं तु
___ वर्षाणि देवि ! किल यामि परःशतानि ॥ ३० ॥ १. कथमेष वृक्षान्तरितः खरो वामं व्याहरति ! हले मदनिके !
अशकुनं मे, तावद् गच्छ त्वम्, अहं पुनः सहकारवीथ्यां गत्वा
ऽऽगमिप्यामि। २. भवति ! न त्वया मे ब्राह्मणस्य स्वस्तिवाचनं दत्तम्, ततो
ऽशकुनम् । ३. एतत् ते स्वस्तिवाचनम् । महाराज ! श्व: पुनरपि सङ्गमः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org