________________
तृतीयोऽङ्क
मुग्धाङ्गनानयनपातविलक्षणानि
दक्षैरपि क्षणमलक्षितविभ्रमाणि । आलोकितान्यपि नताङ्गि ! निवेदयन्ति
वैदग्ध्यसम्पदमनन्यतमां भवत्याः ॥२८॥ यदि वा व्यक्तमपि विज्ञप्यते । कान्तस्तवाहमधरीकृतविश्वरूपः
सौन्दर्यविभ्रमवती भवती प्रिया मे। प्रेमावयोरनधिगम्यदशाधिरूढं जानीहि नैष सुकरो विधिनापि योगः ॥ २६ ॥
(प्रविश्य) चेटी- 'भट्टीणि ! देवी तुमं हकारेदि ?
(राजा सभयं भुजमपनीय तिरोधत्ते) दमयन्ती-अंबा मं आणवेदि १ एसा समागच्छामि ।
(इति सर्वाः परिकामन्ति) राजा-(सविषादम् ) कलहंस ! न कोऽपि कार्यनिव्यू हः समभूत् । हा ! हताः स्मः । कुतो नाम पुनरपि रह:सङ्गमः
विदूषकः- भो ! अहं से संगमं पुणरवि करेमि । १. भत्रि ! देवी त्वामाह्वयति । - २. अम्बा मामाज्ञापयति ? एषा समागच्छामि । ३. भोः ! अहमस्याः सङ्गमं पुनरपि करोमि (कारयामि)।
Jain Education International
For Private & Personal Use Only
For PL
www.jainelibrary.org