SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽङ्कः [ ६१ दमयन्ती-(सरोषमिव) 'हजे! तुमं पि कन्नगाजण विरुद्ध कम्मे मं निजोजयसि ? राजा-अयि चन्द्रमुखि ! न त्वां कपिञ्जला योजयति । किन्तु कृतमानिनीमानभङ्गः स भगवाननङ्गः। अनङ्गाधीनो हि कुसुमाकरोद्याने सर्वस्य सर्वो व्यापारः। (सर्वाङ्गीणमवलोक्य ) कुन्ददति ! किञ्चिदुपालभ्यसे । दमयन्ती-(स्वगतम् ) हीमाणहे ! अपाणंमि वि आदिधेईकदे उवालंभो न मुंचदि । कपिञ्जला--(समयमात्मगतम् ) 'किं मए किंमवि अवरद्धं? . राजा-ननु ब्रवीमि, उपालभ्यसेऽभ्यन्तरपरिजनापराधेन । दमयन्ती- कहं विय । राजावक्रन्दुः स्मितमातनोदधिगते दृष्टी विकासश्रियं बाहू कण्टककोरकाण्यविभृतं प्राप्ता गिरो गौरवम् । किं नाङ्गानि तवातिथेयमसृजन स्वस्वापतेयोचितं ? सम्प्राप्ते मयि नैतदुज्झति कुचद्वन्द्वं पुनः स्तब्धताम् ॥२६॥ १, हले ! त्वमपि कन्यकाजनविरुद्ध कर्मणि मां नियोजयसि ? २. अहो ! आत्मन्यपि आतिथेयीकृते उपालम्भो न मुच्यते । ३, कि मया किमप्यपराद्धम् ? ४. कथमिव ? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy