SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ६० ] नलविलासे इयं मल्लीबल्लीपुलमुकुलाङ्का भुजलता वसन्तश्रीः साक्षात् त्वमसि मदिराक्षि ! ध्रुवमतः ॥२३॥ ( सहर्षं च - ) चन्द्रोद्यानसरांसि सुन्दरि ! मनः कर्षन्ति तावद् गुणैविनेत्रदले तवास्यकमले दृष्टिने विश्राम्यति । तावत् कोऽपि कलालको विजयते खद्योतपोतत्विषां यावनात्मकरै धिनोति धरणिं देवः सुधादीधितिः ॥ २४॥ दमयन्ती- 'अज्जउत्त ! (पुनः सलज्जम्) महाराय ! अथवा इदि आगे पतंगतावो, ता विरम पाणिग्गहणादो । राजा - अयि कातरकुरङ्गनेत्रे ! कोऽयं वाङ् - मनसयोर्विवादः । ननु यथामनस मेवाभिवीयतामार्यपुत्रेति । अपि च शत पत्रपत्रतलादि ! यदि पतङ्गतापाबाधासाध्वसेन पाणिग्रहणाद् विरमामि, तदानीमनङ्गतापो मां बाधते । किञ्च -- चित्रं त्रस्तैणशावाक्षि ! त्वत्पाणिग्रहणोत्सवः । सन्तापस्य निहन्ता नः प्रतापस्य तु कारणम् ॥२५॥ कपिञ्जला -- भट्टिणि ! लज्जमुज्झिय पयडागुरायं किंपि अणुचि । १. आर्यपुत्र ! महाराज ! अथवा एति देवाङ्ग पतङ्गताप:, तद् विरम पाणिग्रहणात् । २. भत्रि ! लज्जामुज्झित्वा प्रकटानुरागं किमपि अनुतिष्ठ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy