SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽङ्कः [ ५६ दमयन्ती -- 'जइ एवं ता मुंच मे पाणिम् । नल:--कथमपराधकारी मुच्यते ? दमयन्ती-- 'किं एदिणा अवरद्धं ? राजा--अनेन त्वत्प्रतिकृतिमालिख्यायमियति विरहानले पातितः। दमयन्ती-(स्मित्वा) जइ एवं ता अहं पि ते पाणि गहिस्सं । तव पाणिलिहिदेण पडेण अहं पि एदावत्थसरीरा जादा। राजा-नन्वयं पाणिग्रहणार्थ एव सर्वः प्रयासस्तदनुकूलवादिन्यसि नलस्य । विदूषकः- "भोदी ! तए अप्पण ज्जेव अप्पा समप्पिदो, ता दाणिं न छुट्टीयदि । (दमयन्ती सात्विकभावान् नाट्यन्त्यधोमुखी भवति) राजा--(विलोक्य) इमौ प्रेखे कौँ वदनमिदमिन्दुः स्फुटकलः। कलः सोऽयं नादस्तरुणकलकण्ठीकलकलः । १. यद्येवं तदा मुञ्च मे पाणिम्। २. किमेतेनापराद्धम् ? ३. यद्येवं तदाऽहमपि ते पाणि ग्रहीष्यामि, तव पाणिलिखितेन पटेनाहमप्येतदवस्थशरीरा जात ।। ४. भवति ! त्वयाऽऽत्मनैवात्मा समर्पितस्तदिदानीं न छुट्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy