SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ५८] नलविलासे कपिञ्जला- 'हिययदइयस्स । दमयन्ती- 'ता किं भयवं मणसिजो ? कपिञ्जला-(विहस्य) भट्टिणी जाणादि । दमयन्ती- (सरोषमिव) हंजे ! उवहसेसि मं, ता उवचिणिस्सं, न चिट्ठिस्सं । (राजा मुजलतामालम्ब्य 'अलमलम्' इत्यादि पठति) कलहंसः-देवि ! दुरादागतस्य प्रणयिनो जनस्याभ्यर्थनां नावज्ञातुमर्हसि । दमयन्ती- "कधं कलहंसो ! कलहंस! मोयावेहि मे पाणि । कलहंसः--देवि ! कलहंसः पाणेाहयिता, न पुनर्मोचयिता। दमयन्ती-- 'हीमाणहे ! न को वि मह पक्खपायं करेदि। राजा-शान्तं शान्तम् । हे मृगाक्षि ! नन्वयमस्मि तव पक्षपाती। समादिश कृत्यम् । १. हृदयदयितस्य। २. तत् किं भगवान् मनसिजः ? ३. भी जानाति ।। ४. हले ! उपहससि माम्, तद् उपचेष्यामि, न स्थास्यामि । ५. कथं कलहंस ! कलहंस ! मोचय मे पाणिम् । ६. अहो ! न कोऽपि मम पक्षपातं करोति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy