SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ५२ ] नलविलासे राजा - कथमस्मान् कपिञ्जला दर्शयति । अहह पश्च ! बाणवाणः कटाक्षविक्षेषः ! भय तरलकुरङ्गीनेत्र सब्रह्मचारी विकचकुवलयश्रीरेष दृष्टेर्विलासः । परिणतपरिवोधोद्बोधधाम्नां मुनीना मपि मनसि विकारोद्वारमाविष्करोति ॥ १६ ॥ कपिञ्जला- 'भट्टिणि ! जाव को वि कुदो विसमागच्छदि, दात्र मयणस्स पूयं निवनेहि । कोसलिए ! उवरोहि भट्टिणीपूओवगरणं । दमयन्ती- 'अहं सयं उवन्विणिय कुसुम' इं मयणं पूयइस्सं । ता चिट्ठदु कोसलिया, पयट्टावेह दाव संगीयं । राजा-यथेयं पञ्चमस्य सुलिष्टमूर्छना तानेषु प्रतिमुहुः सुखायते, तथा जाने गीतमर्मज्ञा । अविदितम कर्मसु न शर्म तज्जन्म चुम्बति प्रायः । अकलितहृदयस्त्रीणां स्मरोपनिषदो बहिः प्लवते ||१७|| ( सत्वरम् ) मकरिके ! प्रभवसि राजपुत्रीमिह समानेतुम् ? १. भ ! यावत् कोऽपि कुतोऽपि समागच्छति तावत् मदनस्य पूजा निवर्तय । कौशलके ! उपनय भर्तीपूजोपकरणम् । २. अहं स्वयमुपचीय कुसुमानि मदनं पूजयिष्यामि । ततस्तिष्ठतु कौशलिका, प्रवर्तयत तावत् संगीतम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy