SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽङ्कः [५३ मकरिका- 'अहं दाव पयदिस्सं, आगमणं पुण दिव्वस्स आयत्तं । राजा-तर्हि यतस्त्र । (मकरिका परिकामति) दमयन्ती-- कविजले ! न को वि दाव समागदो, ता अंतेउरं वच्चामो। कपिञ्जला- भट्टिणि ! दिट्ठिया दिट्ठिया समागदा मयरिया। (मकरिका उपसृत्य प्रणमति) दमयन्ती-(सहर्षमालिङ्गाय) "मयरिए ! अन्नो वि को वि समागदो, आदु तुमं ज्जैव ? मकरिका- "अन्नो वि । दमयन्ती--(अपवार्य) कधं राया नलो ? मकरिका- अधई। दमयन्ती -( सत्वरम् ) कहिं सो ? मकरिका- 'एसो सहयारवीहियाए । १. अहं तावत् प्रयतिष्ये, आगमनं पुनर्दैवस्य आयत्तम् । २. कपिञ्जले ! न कोऽपि तावत् समागतः, ततोऽन्तःपुरं व्रजामः । ३. भत्रि ! दिष्टया दिष्टया समागता मकरिका। ४. मकरिके ! अन्योऽपि कोऽपि समागतः, अथवा त्वमेव ? ५.अन्योऽपि । ६. कथं राजा नल: ? ७. अथ किम् । ८. क्व सः ? ९. एष सहकारवीथिकायाम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy