SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽङ्कः [५१ पट्टवेदि, तधा जाणे मं नवजुत्रणं बंभणं निरूवेदि । ___ मकरिका-(अपवार्य) 'पडिहदो सि । राजा-सहकारतिरोहितास्तिष्ठानो येनेयं स्वैरं विहरति, वदति, विलोकयति च। (सर्वे तथा कुर्वन्ति । ततः प्रविशति यथानिर्दिष्टा दमयन्ती) दमयन्ती-- सहि कविजले ! कुसुमायरे निसिढावइणो आवासं जाणिय कामपूयाववएसेण अहं दाव इह समागदा । गवेसिदो य मए तरुनिरूवणामिसेण सयलो वि आरामो। परं न वि को वि कहिं पि दिट्ठो। ता किं नेदं, किं न कि पि पयरियामंतसरिसं भविस्सदि ? कपिञ्जला- भट्टिणी ! मा उत्तम, आराम परिमलणसंकाए न को वि मज्मे पइट्ठो। किं न पिक्खदि देवी आरामपरिसरेसु समावासिदं सिन्नं १ अवि य सहयारवीहियाए माणुसाइं पि दीसंति । १. प्रतिहतोऽसि। २. सखि कपिलले ! कुसुमाकरे निषधपतेरावासं ज्ञात्वा काम पूजाव्यपदेशेनाहं तावदिह समागता । गवेषितश्च मया तरुनिरूपणामिषेण सकलोऽप्यारामः, परंन कोऽपि क्वापि दृष्टः । तत् किं न्वेतत्. किं न किमपि मकरिकामन्त्रसदृशं भविष्यति ? ३. भत्रि ! मा उत्ताम्य, आरामपरिमर्दनशङ्कया न कोऽपि मध्ये प्रविष्ट: । किं न प्रेक्षते देवी आरामपरिसरेषु समावासितं सैन्यम् ? अपि च सहकारवीथिकायां मनुष्या अपि दृश्यन्ते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy