SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ५० ] नलविलासे विदूषकः- 'जइ वि अहं अणग्गलवयणो बंभणो, तहावि एदस्स कलहंसस्स एगागिणो परमहिलाणं मज्झे गमणं न समुचिदं । ता एसा मयरिया गच्छदु । राजा-(विहस्य) वयस्य ! चिरादुपपन्नमभिहितवानसि । मकरिके ! त्वं ब्रज। मकरिका-(कतिचित पदानि गत्वा प्रतिनिवृत्य सरभसम् ) 'भट्टा ! दिट्ठिया दिट्ठिया* | राजा-किं किं सुमुखि ? मकरिका- 'एसा कविजलादत्तावलंबा देवी दम. यन्ती संगीदयं कारयंती कामायदणमंडवे चिट्ठदि । राजा-(सरभसमवलोक्य ) मकरिके ! एषा देवी दमयन्ती। कलहंसः-सत्यमेतदनुभृतं तहिं रूपदर्शनमात्रकेणापि निषधाधिपतिना निजस्य जन्मनः फलम् । विदूषकः- 'भो ! जधा एसा पुणो पुणो इदो दिट्टि १. यद्यप्यहमनगर्लवदनो ब्राह्मणः, तथाप्येतस्य कलहंसस्यकाकिन: परमहिलानां मध्मे गमनं न समुचितम् ; तदेषा मकरिका गच्छतु । २. भर्त: ! दिष्ट या दिष्टया । ३. एषा कपिञ्जलादत्तावलम्बा देवी दमयन्ती संगीतकं कारयन्ती कामायतनमण्डपे तिष्ठति । ४. भ : ! यथैषा पुनः पुनरितो दृष्टि प्रस्थापयति, तथा जाने मां नवयौवनं ब्राह्मणं निरूपयति । भट्ठा दिट्ठिया । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy