SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ४८] नलविलासे अपि च-- न गीतशास्त्रमर्मज्ञा न तत्त्वज्ञाश्च ये किल । अपौरपशुदेश्येभ्यस्तेभ्य पुम्भ्यो नमो नमः॥१०॥ कलहंसा--देव ! आस्तां मर्मपरिज्ञानं येषां गीतस्पृहाऽपि न । कुरङ्गेभ्योऽपि हीनेषु मर्त्यत्वं तेषु वैशसम् ॥ ११॥ राजा-अलमलमतिविस्तरेण । जानीहि कुतस्त्योऽयं पश्चमोद्गारसारः समुच्छलति गीतामृतासारः ? कलहंसः-(किश्चित् परिक्रम्य पश्यति ) देव ! दवीयसि काननोद्देशे बहलपल्लवाविलानेकतिलकचम्पकप्रभृतितरुतिरोहितं देवताऽऽयतनम् । राजा-न केवलं देवतायतनं पण्याङ्गनाचक्र च सङ्गीतकमादधानमवलोकयामि । ( सर्वे निपुणमवलोकयन्ति) कलहंस ! पश्य पश्य । प्रेहाविघट्टनरुषा कलहायमान दो 'ल्लिकङ्कणरणत्कृतिपीतगीतम् । नृत्यं कुरङ्गकदृशां विलसद्विलास मुल्लासयेत् स्मरमते दृषदोऽपि रन्तुम् ॥ १२॥ (विमृश्य) कलहंस ! Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy