SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽङ्कः [ ४७ स्विद्यनितम्बभरपूरनिमग्नपाणि भागातिनिम्नपदपद्धतिबन्धुरागी । स्त्रीणां न केवलमसौ सहकारवीथी यातं दिशत्यवनिरप्यवनीशचन्द्र ! ॥ ७॥ राजा—(कर्ण दत्त्वा स्वगतम्) कथमनक्षरगीतध्वनि ? (प्रकाशम् ) कलहंस ! शृणोषि किमपि ? विदूषकः- 'चीरीयाणं महुरं रसिदं सुणेमि । राजा-धिग् मूर्ख ! नन्वेषउत्कर्णयन् वनविहारिकुरङ्गयूथा न्याश्लेषयन् विरहकान कलिकाकलापैः। सम्पूर्णपञ्चमकलासुभगम्भविष्णुः कौँ विनिद्रयति मुद्रितगीतनादः ॥ ८॥ कलहंसः--यथाऽऽदिशति देवः । राजा--अहह ! सहदयहृदयापहारिहारितम(मा)शेषविषयशेखरो गोतनादः । कलहंस ! अजल्प्यं जल्पामः किमपि किल पाषाणसुहृदां सदा तेषां भूयाञ्जगति पुरुषाणामजननिः । असारं संसारं विदधति न सारं प्रतिमुहुः पिवन्तो ये सूक्तीरथ च कलगीतीमधुमुचः ॥ ६ ॥ १. चीरीकाणा मधुरं रसितं शृणोमि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy