SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ नलविलासे आमन्त्रिता वयमतः प्रमदः परेऽपि सन्त्यागताः क्षितिभुजोऽथ विषादतापः । अङ्ग विधानमिव सन्धिषु रूपकाणां तुल्यं स्वयंवरविधिः सुख-दुःखहेतुः ॥४॥ कलहंसः-अयं तरुणतरणि-किरणकरणिधारि-चारुप्रवाल-पटलपुलकितानेकशाखाप्रतान-विनिवारितातपप्रचारः सहकारस्तदास्यतामस्यालवालवारिशीकरासारोपगूढारूढ-हरितोपजातपरभागे मूलभागे देवेन । राजा-(तथा कृत्वा) कलहंस ! पश्य सहकारशाखासनीडे नीडे। प्रियतमावदनेन्दुविलोकितै रसुहितः कलकण्ठयुवा नवः । प्रतिमुहुः प्रतिगत्य नभस्तलाद् वलति याति वलत्यथ यात्यथ ॥ ५ ॥ अपि च-- उत्तंसकौतुकनवक्षतदक्षिणाशा शाखाग्रपल्लवलवा सहकारवीथी । सेयं समादिशति नः स्फुटमङ्गनानां सद्यः सलीलगतमश्चितयौवनानाम् ॥ ६॥ कलहंसः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy