SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ४२] नलविलासे राजा-(स्वगतम् ) कथमयं मागधो मध्यन्दिनवर्णनापदेशेन प्रियामुखदर्शनं पिशुनयति ! भवतु (प्रकाशम्) कलहंस ! दर्शय मार्ग, येन मध्याह्नस्नानाय व्रजामः । ( इति निष्क्रान्ताः सर्वे ) ॥ द्वितीयोऽङ्कः ।। तृतीयोऽङ्कः। (ततः प्रविश्य ) कुरङ्गकः-(उच्चैःस्वरमाकाशे) अये मुकुल ! मुकुल ! बकुलप्रभृतीनि प्रगुणय सुरभिकुसुमानि । उपनय पाकाताम्राम्रप्रमुखानि फलानि । ननु पञ्चवाणायतनमिदानी देवी दमयन्ती सगन्धर्वलोका समलङ्करिष्यति । (प्रविश्य ) मुकुल:-आर्थ कुरङ्गक ! सर्व प्रगुणमेव पूजोपकरणम् , किन्तु कथय किनिमित्तोऽयमद्य सकलेऽपि राजकुले संरम्भः १ कुरङ्गाका-(सरोषमिव) अये सरल मुकुल ! वैदेशिक इव लक्ष्यसे । एतदपि न जानासि, ननु देव्या दमयन्त्याः श्वः स्वयंवरविधिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy