SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ४० 1 नलविलासे 1 लम्बस्तनी - 'इत्थ को वि किं संदेहो ? एसा संपाडेमि राजा - ( सहर्षम् ) कोऽत्र भो भाण्डागारिषु । ( प्रविश्य ) पुरुषः-- एषोऽस्मि । राजा -- अये कोरक ! एतस्याः सर्वाङ्गीणं कनकाभरणं प्रयच्छ । कोरकः -- आदेशः प्रमाणम् ( इत्यभिधाय निष्क्रान्तः) राजा --लम्बस्तनी ! त्वमपि स्वदेशे विजयस्व | लम्बस्तनी - सत्थि महारायस्स (इत्यभिधाय कटितटों नर्तयन्ती निष्क्रान्ता) | राजा - (स्मृतिमभिनीय) अमात्य ! लम्बोदरः कापालिकः कथं वर्तते ? किम्पुरुषः-- देव ! लम्बोदरो युवराजकूबरेण क्रीडापात्रं तु नीतोऽस्ति । राजा -- एवम् (विमृश्य ) दुष्टसङ्गः कुमारस्य सोऽय तेजःक्षयावहः । मार्तण्डमण्डलस्येव सैंहिकेयसमागमः || २० || कलहंसः -- दुरात्मनः कापालिकस्य संसर्गाद् दुष्प्रकृति रपि काऽपि कुमारस्य सम्भाव्यते । १. अत्र कोऽपि किं सन्देहः ? एषा सम्पादयामि | २. स्वस्ति महाराजाय । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy