SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽङ्कः [ ३६ लम्बस्तनी-(सगर्वम् ) 'भो महाराय ! अपुत्ताणं पुत्वं देमि, अणायारसंजादे गब्भे पाडेमि, दुल्लहं पि पिअजणं संपाडे मि । किं बहुणा ? जं तिहुयणे वि असज्झं तं साहेमि । - राजा--(अपवार्य कलहंसं प्रति) अहो धृष्टता ! अहो निर्लज्जता ! विमृश, संवदति किमप्येतदुक्तम् ? कलहंसः--न किमपि, गर्भपातं पुनर्जानाति । राजा--(सविचिकित्सम् ) अदृश्यमुखेयं तर्हि । विदूषकः- भोदी ! एगं दाव मे संसयं भंजेहि । मह चंभणीए माया थूलकुट्टिणी जा पाटलिपुत्ते वसदि, सा किं तुमं आदु अन्ना का वि ? राजा--[ सरोषम् ] अयि मुखरब्राह्मण ! नाद्यापि परिहासाद् विरमसि । (पुनर्लम्बस्तनों प्रति) भविष्यति नः किमपि भवदर्शनफलम् ? लम्बस्तनी- 'अवस्सं भविस्सदि । राजा--(अपवार्य) तर्हि विदर्भजां सम्पादय । १. भो महाराज ! अपुत्रेभ्यः पुत्रं ददामि । अनाचारसजातान् गर्भान् पातयामि । दुर्लभमपि प्रियजनं सम्पादयामि । कि बहुना ? यत् त्रिभुवनेऽप्यसाध्यं तत् साधयामि । २. भगवति ! एकं तावन्मे संशयं भक्ष्व । मम ब्राह्मण्या माता स्थूलकुट्टिनी या पाटलिपुत्रे वसति, सा किं त्वमथवाऽन्या काऽपि ? ३. अवश्यं भविष्यति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy