________________
३८ ]
नलविलासे लम्बस्तनी-(मुखं नर्तयित्वा ) 'अत्तणो जोगस्स अपसादेण ।
विदूषकः- 'भोदी ! किं अइदुब्बला सि ? लम्बस्तनी-- मग्गपरिस्समेण ।
विदूषकः- "भो कलहंसा! कित्तिएहिं गोणेहि मुहिं वा एसा इध संपत्ता ?
(कलहंसो विहस्याधोमुखस्तिष्ठति) राजा--(समयमात्मगतम) ध्रवमयमेतां दरात्मा कोपयिष्यति । भवतु (प्रकाशम् ) लम्बस्तनि ! अकुटिलहृदयः प्रकृतिपरिहासशीलोऽयं ब्राह्मणः । तदस्य वचोभिन कोपितव्यम्।
लम्बस्तनी-(कटितटं करतलेनाहत्य, मुखं वक्रीकृत्य) "नाहमीदिसाणं गद्दहमुहाणं उत्तरं देमि ।
राजा-(विहस्य) महाप्रभावा श्रूयते भवती । तदावेदय किमपि ।
१. आत्मनो योगस्य प्रसादेन ।
* पसाएण। २. भगवति ! किमतिदुर्बलाऽसि ? ३. मागंपरिश्रमेण । ४. भो कलहंस ! कियद्भिर्गुणैर्मूटकरे [4] षाऽत्र सम्प्राप्ता ? ५. नाहमीदृशानां गर्दभमुखानामुत्तरं ददामि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org