SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ३८ ] नलविलासे लम्बस्तनी-(मुखं नर्तयित्वा ) 'अत्तणो जोगस्स अपसादेण । विदूषकः- 'भोदी ! किं अइदुब्बला सि ? लम्बस्तनी-- मग्गपरिस्समेण । विदूषकः- "भो कलहंसा! कित्तिएहिं गोणेहि मुहिं वा एसा इध संपत्ता ? (कलहंसो विहस्याधोमुखस्तिष्ठति) राजा--(समयमात्मगतम) ध्रवमयमेतां दरात्मा कोपयिष्यति । भवतु (प्रकाशम् ) लम्बस्तनि ! अकुटिलहृदयः प्रकृतिपरिहासशीलोऽयं ब्राह्मणः । तदस्य वचोभिन कोपितव्यम्। लम्बस्तनी-(कटितटं करतलेनाहत्य, मुखं वक्रीकृत्य) "नाहमीदिसाणं गद्दहमुहाणं उत्तरं देमि । राजा-(विहस्य) महाप्रभावा श्रूयते भवती । तदावेदय किमपि । १. आत्मनो योगस्य प्रसादेन । * पसाएण। २. भगवति ! किमतिदुर्बलाऽसि ? ३. मागंपरिश्रमेण । ४. भो कलहंस ! कियद्भिर्गुणैर्मूटकरे [4] षाऽत्र सम्प्राप्ता ? ५. नाहमीदृशानां गर्दभमुखानामुत्तरं ददामि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy