SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽङ्कः [३७ विदूषकः-- 'जइ एसा लमहिसी कडियडं नचावंती ममोवरि पडेदि, ता धुवं मं मारेदि । राजा--वयस्य ! अस्मास्वनुग्रहेण राजपुत्र्येयं प्रषिता, तदेतामवज्ञातुं नार्हसि । विदूषकः- 'भो ! न मए एदाए अवन्ना कीरदि, किन्तु अप्पणो रक्खा। राजा-(सरोषमिव) सर्वथा परिहासावसरं न वेत्सि। विदूषकः-(निःश्वस्य) जदि मए मुदेण कावि फलसिद्धी भोदि, ता भोदु, इह ज्जेव चिहिस्सं । राजा-लम्बस्तनि ! इदमासनमास्यताम् । विदूषकः- भोदी लंबत्थणीए दुबलं खु एदं आसणं । ता तुमए सावहाणाए उवविसियव्वं । ( कलहंसः संज्ञया विदूषकं वारयति ) राजा-लम्बस्तनि ! कुशलवत्यसि ? १. योषा स्थूलमहिषी कटितट नर्तयन्ती ममोपरि पतेत् , तदा ध्रवं मां मारयेत् । २. भो ! न मयतस्या अवज्ञा क्रियते, किन्त्वात्मनो रक्षा । ३. यदि मया मृतेन काऽपि फलसिद्धिर्भवति, तदा भवतु, इहैव स्थास्यामि । ४. भगवति ! लम्बस्तन्या दुर्बलं खल्वेतदासनम्, ततस्त्वया साव धानया उपवेष्टव्यम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001891
Book TitleNalvilasnatakam
Original Sutra AuthorRamchandrasuri
AuthorVijayendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy